Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 79

अपश्यमस्य महतो महित्वममर्त्यस्य मर्त्यासु विक्षु |
नाना हनू विभ्र्ते सं भरेते असिन्वती बप्सती भूर्यत्तः ||
गुहा शिरो निहितं रधगक्षी असिन्वन्नत्ति जिह्वयावनानि |
अत्राण्यस्मै पड्भिः सं भरन्त्युत्तानहस्तानमसाधि विक्षु ||
पर मातुः परतरं गुह्यमिछन कुमारो न वीरुधःसर्पदुर्वीः |
ससं न पक्वमविदच्छुचन्तंरिरिह्वांसं रिप उपस्थे अन्तः ||
तद वां रतं रोदसी पर बरवीमि जायमानो मातरा गर्भोत्ति |
नाहं देवस्य मर्त्यश्चिकेताग्निरङग विचेताः सप्रचेताः ||
यो अस्मा अन्नं तर्ष्वादधात्याज्यैर्घ्र्तैर्जुहोतिपुष्यति |
तस्मै सहस्रमक्षभिर्वि चक्षे.अग्ने विश्वतःप्रत्यंं असि तवम ||
किं देवेषु तयज एनश्चकर्थाग्ने पर्छामि नु तवामविद्वान |
अक्रीळन करीळन हरिरत्तवे.अदन वि पर्वशश्चकर्त गामिवासिः ||
विषूचो अश्वान युयुजे वनेजा रजीतिभी रशनाभिर्ग्र्भीतान |
चक्षदे मित्रो वसुभिः सुजातः समान्र्धेपर्वभिर्वाव्र्धानः ||

apaśyamasya mahato mahitvamamartyasya martyāsu vikṣu |
nānā hanū vibhṛte saṃ bharete asinvatī bapsatī bhūryattaḥ ||
ghuhā śiro nihitaṃ ṛdhaghakṣī asinvannatti jihvayāvanāni |
atrāṇyasmai paḍbhiḥ saṃ bharantyuttānahastānamasādhi vikṣu ||
pra mātuḥ prataraṃ ghuhyamichan kumāro na vīrudhaḥsarpadurvīḥ |
sasaṃ na pakvamavidacchucantaṃririhvāṃsaṃ ripa upasthe antaḥ ||
tad vāṃ ṛtaṃ rodasī pra bravīmi jāyamāno mātarā gharbhoatti |
nāhaṃ devasya martyaściketāghniraṅgha vicetāḥ sapracetāḥ ||
yo asmā annaṃ tṛṣvādadhātyājyairghṛtairjuhotipuṣyati |
tasmai sahasramakṣabhirvi cakṣe.aghne viśvataḥpratyaṃṃ asi tvam ||
kiṃ deveṣu tyaja enaścakarthāghne pṛchāmi nu tvāmavidvān |
akrīḷan krīḷan harirattave.adan vi parvaśaścakarta ghāmivāsiḥ ||
viṣūco aśvān yuyuje vanejā ṛjītibhī raśanābhirghṛbhītān |
cakṣade mitro vasubhiḥ sujātaḥ samānṛdheparvabhirvāvṛdhānaḥ ||


Next: Hymn 80