Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 21

आग्निं न सवव्र्क्तिभिर्होतारं तवा वर्णीमहे |
यज्ञायस्तीर्णबर्हिषे वि वो मदे शीरं पावकशोचिषंविवक्षसे ||
तवामु ते सवाभुवः शुम्भन्त्यश्वराधसः |
वेति तवामुपसेचनी वि वो मद रजीतिरग्न आहुतिर्विवक्षसे ||
तवे धर्माण आसते जुहूभिः सिञ्चतीरिव |
कर्ष्णारूपाण्यर्जुना वि वो मदे विश्वा अधि शरियो धिषेविवक्षसे ||
यमग्ने मन्यसे रयिं सहसावन्नमर्त्य |
तमा नोवाजसातये वि वो मदे यज्ञेषु चित्रमा भरा विवक्षसे ||
अग्निर्जातो अथर्वणा विदद विश्वानि काव्या |
भुवद दूतोविवस्वतो वि वो मदे परियो यमस्य काम्यो विवक्षसे ||
तवां यज्ञेष्वीळते.अग्ने परयत्यध्वरे |
तवं वसूनिकाम्या वि वो मदे विश्वा दधासि दाशुषे विवक्षसे ||
तवां यज्ञेष्व रत्विजं चारुमग्ने नि षेदिरे |
घर्तप्रतीकं मनुषो वि वो मदे शुक्रं चेतिष्ठमक्षभिर्विवक्षसे ||
अग्ने शुक्रेण शोचिषोरु परथयसे बर्हत |
अभिक्रन्दन्व्र्षायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे ||

āghniṃ na svavṛktibhirhotāraṃ tvā vṛṇīmahe |
yajñāyastīrṇabarhiṣe vi vo made śīraṃ pāvakaśociṣaṃvivakṣase ||
tvāmu te svābhuvaḥ śumbhantyaśvarādhasaḥ |
veti tvāmupasecanī vi vo mada ṛjītiraghna āhutirvivakṣase ||
tve dharmāṇa āsate juhūbhiḥ siñcatīriva |
kṛṣṇārūpāṇyarjunā vi vo made viśvā adhi śriyo dhiṣevivakṣase ||
yamaghne manyase rayiṃ sahasāvannamartya |
tamā novājasātaye vi vo made yajñeṣu citramā bharā vivakṣase ||
aghnirjāto atharvaṇā vidad viśvāni kāvyā |
bhuvad dūtovivasvato vi vo made priyo yamasya kāmyo vivakṣase ||
tvāṃ yajñeṣvīḷate.aghne prayatyadhvare |
tvaṃ vasūnikāmyā vi vo made viśvā dadhāsi dāśuṣe vivakṣase ||
tvāṃ yajñeṣv ṛtvijaṃ cārumaghne ni ṣedire |
ghṛtapratīkaṃ manuṣo vi vo made śukraṃ cetiṣṭhamakṣabhirvivakṣase ||
aghne śukreṇa śociṣoru prathayase bṛhat |
abhikrandanvṛṣāyase vi vo made gharbhaṃ dadhāsi jāmiṣu vivakṣase ||


Next: Hymn 22