Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 16

मैनमग्ने वि दहो माभि शोचो मास्य तवचं चिक्षिपो माशरीरम |
यदा शर्तं कर्णवो जातवेदो.अथेमेनं परहिणुतात पित्र्भ्यः ||
शर्तं यदा करसि जातवेदो.अथेमेनं परि दत्तात्पित्र्भ्यः |
यदा गछात्यसुनीतिमेतामथा देवानांवशनीर्भवाति ||
सूर्यं चक्षुर्गछतु वातमात्मा दयां च गछप्र्थिवीं च धर्मणा |
अपो वा गछ यदि तत्र ते हितमोषधीषु परति तिष्ठा शरीरैः ||
अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं तेर्चिः |
यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनंसुक्र्तामु लोकम ||
अव सर्ज पुनरग्ने पित्र्भ्यो यस्त आहुतश्चरतिस्वधाभिः |
अयुर्वसान उप वेतु शेषः सं गछतान्तन्वा जातवेदः ||
यत ते कर्ष्णः शकुन आतुतोद पिपीलः सर्प उत वाश्वापदः |
अग्निष टद विश्वादगदं कर्णोतु सोमश्च योब्राह्मणानाविवेश ||
अग्नेर्वर्म परि गोभिर्व्ययस्व सं परोर्णुष्व पीवसामेदसा च |
नेत तवा धर्ष्णुर्हरसा जर्ह्र्षाणो दध्र्ग्विधक्ष्यन पर्यङखयाते ||
इममग्ने चमसं मा वि जिह्वरः परियो देवानामुतसोम्यानाम |
एष यश्चमसो देवपानस्तस्मिन देवा अम्र्तामादयन्ते ||
करव्यादमग्निं पर हिणोमि दूरं यमराज्ञो गछतुरिप्रवाहः |
इहैवायमितरो जातवेदा देवेभ्यो हव्यंवहतु परजानन ||
यो अग्निः करव्यात परविवेश वो गर्हमिमं पश्यन्नितरंजातवेदसम |
तं हरामि पित्र्यज्ञाय देवं स घर्ममिन्वात परमे सधस्थे ||
यो अग्निः करव्यवाहनः पितॄन यक्षद रताव्र्धः |
परेदुहव्यानि वोचति देवेभ्यश्च पित्र्भ्य आ ||
उशन्तस्त्वा नि धीमह्युशन्तः समिधीमहि |
उशन्नुशत आ वह पितॄन हविषे अत्तवे ||
यं तवमग्ने समदहस्तमु निर्वापया पुनः |
कियाम्ब्वत्र रोहतु पाकदूर्वा वयल्कशा ||
शीतिके शीतिकावति हलादिके हलादिकावति |
मण्डूक्या सुसं गम इमं सवग्निं हर्षय ||

mainamaghne vi daho mābhi śoco māsya tvacaṃ cikṣipo māśarīram |
yadā śṛtaṃ kṛṇavo jātavedo.athemenaṃ prahiṇutāt pitṛbhyaḥ ||
śṛtaṃ yadā karasi jātavedo.athemenaṃ pari dattātpitṛbhyaḥ |
yadā ghachātyasunītimetāmathā devānāṃvaśanīrbhavāti ||
sūryaṃ cakṣurghachatu vātamātmā dyāṃ ca ghachapṛthivīṃ ca dharmaṇā |
apo vā ghacha yadi tatra te hitamoṣadhīṣu prati tiṣṭhā śarīraiḥ ||
ajo bhāghastapasā taṃ tapasva taṃ te śocistapatu taṃ tearciḥ |
yāste śivāstanvo jātavedastābhirvahainaṃsukṛtāmu lokam ||
ava sṛja punaraghne pitṛbhyo yasta āhutaścaratisvadhābhiḥ |
ayurvasāna upa vetu śeṣaḥ saṃ ghachatāntanvā jātavedaḥ ||
yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vāśvāpadaḥ |
aghniṣ ṭad viśvādaghadaṃ kṛṇotu somaśca yobrāhmaṇānāviveśa ||
aghnervarma pari ghobhirvyayasva saṃ prorṇuṣva pīvasāmedasā ca |
net tvā dhṛṣṇurharasā jarhṛṣāṇo dadhṛghvidhakṣyan paryaṅkhayāte ||
imamaghne camasaṃ mā vi jihvaraḥ priyo devānāmutasomyānām |
eṣa yaścamaso devapānastasmin devā amṛtāmādayante ||
kravyādamaghniṃ pra hiṇomi dūraṃ yamarājño ghachaturipravāhaḥ |
ihaivāyamitaro jātavedā devebhyo havyaṃvahatu prajānan ||
yo aghniḥ kravyāt praviveśa vo ghṛhamimaṃ paśyannitaraṃjātavedasam |
taṃ harāmi pitṛyajñāya devaṃ sa gharmaminvāt parame sadhasthe ||
yo aghniḥ kravyavāhanaḥ pitṝn yakṣad ṛtāvṛdhaḥ |
preduhavyāni vocati devebhyaśca pitṛbhya ā ||
uśantastvā ni dhīmahyuśantaḥ samidhīmahi |
uśannuśata ā vaha pitṝn haviṣe attave ||
yaṃ tvamaghne samadahastamu nirvāpayā punaḥ |
kiyāmbvatra rohatu pākadūrvā vyalkaśā ||
śītike śītikāvati hlādike hlādikāvati |
maṇḍūkyā susaṃ ghama imaṃ svaghniṃ harṣaya ||


Next: Hymn 17