Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 98

अभि नो वाजसातमं रयिमर्ष पुरुस्प्र्हम |
इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम ||
परि षय सुवानो अव्ययं रथे न वर्माव्यत |
इन्दुरभिद्रुणा हितो हियानो धाराभिरक्षाः ||
परि षय सुवानो अक्षा इन्दुरव्ये मदच्युतः |
धारा य ऊर्ध्वो अध्वरे भराजा नैति गव्ययुः ||
स हि तवं देव शश्वते वसु मर्ताय दाशुषे |
इन्दो सहस्रिणं रयिं शतात्मानं विवाससि ||
वयं ते अस्य वर्त्रहन वसो वस्वः पुरुस्प्र्हः |
नि नेदिष्ठतमा इषः सयाम सुम्नस्याध्रिगो ||
दविर्यं पञ्च सवयशसं सवसारो अद्रिसंहतम |
परियमिन्द्रस्य काम्यं परस्नापयन्त्यूर्मिणम ||
परि तयं हर्यतं हरिं बभ्रुं पुनन्ति वारेण |
यो देवान विश्वानित परि मदेन सह गछति ||
अस्य वो हयवसा पान्तो दक्षसाधनम |
यः सूरिषु शरवोब्र्हद दधे सवर्ण हर्यतः ||
स वां यज्ञेषु मानवी इन्दुर्जनिष्ट रोदसी |
देवो देवी गिरिष्ठा अस्रेधन तं तुविष्वणि ||
इन्द्राय सोम पातवे वर्त्रघ्ने परि षिच्यसे |
नरे च दक्षिणावते देवाय सदनासदे ||
ते परत्नासो वयुष्टिषु सोमाः पवित्रे अक्षरन |
अपप्रोथन्तः सनुतर्हुरश्चितः परातस्तानप्रचेतसः ||
तं सखायः पुरोरुचं यूयं वयं च सूरयः |
अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम ||

abhi no vājasātamaṃ rayimarṣa puruspṛham |
indo sahasrabharṇasaṃ tuvidyumnaṃ vibhvāsaham ||
pari ṣya suvāno avyayaṃ rathe na varmāvyata |
indurabhidruṇā hito hiyāno dhārābhirakṣāḥ ||
pari ṣya suvāno akṣā induravye madacyutaḥ |
dhārā ya ūrdhvo adhvare bhrājā naiti ghavyayuḥ ||
sa hi tvaṃ deva śaśvate vasu martāya dāśuṣe |
indo sahasriṇaṃ rayiṃ śatātmānaṃ vivāsasi ||
vayaṃ te asya vṛtrahan vaso vasvaḥ puruspṛhaḥ |
ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigho ||
dviryaṃ pañca svayaśasaṃ svasāro adrisaṃhatam |
priyamindrasya kāmyaṃ prasnāpayantyūrmiṇam ||
pari tyaṃ haryataṃ hariṃ babhruṃ punanti vāreṇa |
yo devān viśvānit pari madena saha ghachati ||
asya vo hyavasā pānto dakṣasādhanam |
yaḥ sūriṣu śravobṛhad dadhe svarṇa haryataḥ ||
sa vāṃ yajñeṣu mānavī indurjaniṣṭa rodasī |
devo devī ghiriṣṭhā asredhan taṃ tuviṣvaṇi ||
indrāya soma pātave vṛtraghne pari ṣicyase |
nare ca dakṣiṇāvate devāya sadanāsade ||
te pratnāso vyuṣṭiṣu somāḥ pavitre akṣaran |
apaprothantaḥ sanutarhuraścitaḥ prātastānapracetasaḥ ||
taṃ sakhāyaḥ purorucaṃ yūyaṃ vayaṃ ca sūrayaḥ |
aśyāma vājaghandhyaṃ sanema vājapastyam ||


Next: Hymn 99