Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 95

कनिक्रन्ति हरिरा सर्ज्यमानः सीदन वनस्य जठरे पुनानः |
नर्भिर्यतः कर्णुते निर्णिजं गा अतो मतीर्जनयतस्वधाभिः ||
हरिः सर्जानः पथ्यां रतस्येयर्ति वाचमरितेव नावम |
देवो देवानां गुह्यानि नामाविष कर्णोति बर्हिषि परवाचे ||
अपामिवेदूर्मयस्तर्तुराणाः पर मनीषा ईरते सोममछ |
नमस्यन्तीरुप च यन्ति सं चा च विशन्त्युशतीरुशन्तम ||
तं मर्म्र्जानं महिषं न सानावंशुं दुहन्त्युक्षणं गिरिष्ठाम |
तं वावशानं मतयः सचन्ते तरितो बिभर्ति वरुणं समुद्रे ||
इष्यन वाचमुपवक्तेव होतुः पुनान इन्दो वि षया मनीषाम |
इन्द्रश्च यत कषयथः सौभगाय सुवीर्यस्य पतयःस्याम ||

kanikranti harirā sṛjyamānaḥ sīdan vanasya jaṭhare punānaḥ |
nṛbhiryataḥ kṛṇute nirṇijaṃ ghā ato matīrjanayatasvadhābhiḥ ||
hariḥ sṛjānaḥ pathyāṃ ṛtasyeyarti vācamariteva nāvam |
devo devānāṃ ghuhyāni nāmāviṣ kṛṇoti barhiṣi pravāce ||
apāmivedūrmayastarturāṇāḥ pra manīṣā īrate somamacha |
namasyantīrupa ca yanti saṃ cā ca viśantyuśatīruśantam ||
taṃ marmṛjānaṃ mahiṣaṃ na sānāvaṃśuṃ duhantyukṣaṇaṃ ghiriṣṭhām |
taṃ vāvaśānaṃ matayaḥ sacante trito bibharti varuṇaṃ samudre ||
iṣyan vācamupavakteva hotuḥ punāna indo vi ṣyā manīṣām |
indraśca yat kṣayathaḥ saubhaghāya suvīryasya patayaḥsyāma ||


Next: Hymn 96