Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 93

साकमुक्षो मर्जयन्त सवसारो दश धीरस्य धीतयो धनुत्रीः |
हरिः पर्यद्रवज्जाः सूर्यस्य दरोणं ननक्षे अत्यो न वाजी ||
सं मात्र्भिर्न शिशुर्वावशानो वर्षा दधन्वे पुरुवारोद्भिः |
मर्यो न योषामभि निष्क्र्तं यन सं गछते कलश उस्रियाभिः ||
उत पर पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः |
मूर्धानं गावः पयसा चमूष्वभि शरीणन्ति वसुभिर्न निक्तैः ||
स नो देवेभिः पवमान रदेन्दो रयिमश्विनं वावशानः |
रथिरायतामुशती पुरन्धिरस्मद्र्यगा दावने वसूनाम ||
नू नो रयिमुप मास्व नर्वन्तं पुनानो वाताप्यं विश्वश्चन्द्रम |
पर वन्दितुरिन्दो तार्यायुः परातर्मक्षू धियावसुर्जगम्यात ||

sākamukṣo marjayanta svasāro daśa dhīrasya dhītayo dhanutrīḥ |
hariḥ paryadravajjāḥ sūryasya droṇaṃ nanakṣe atyo na vājī ||
saṃ mātṛbhirna śiśurvāvaśāno vṛṣā dadhanve puruvāroadbhiḥ |
maryo na yoṣāmabhi niṣkṛtaṃ yan saṃ ghachate kalaśa usriyābhiḥ ||
uta pra pipya ūdharaghnyāyā indurdhārābhiḥ sacate sumedhāḥ |
mūrdhānaṃ ghāvaḥ payasā camūṣvabhi śrīṇanti vasubhirna niktaiḥ ||
sa no devebhiḥ pavamāna radendo rayimaśvinaṃ vāvaśānaḥ |
rathirāyatāmuśatī purandhirasmadryaghā dāvane vasūnām ||
nū no rayimupa māsva nṛvantaṃ punāno vātāpyaṃ viśvaścandram |
pra vanditurindo tāryāyuḥ prātarmakṣū dhiyāvasurjaghamyāt ||


Next: Hymn 94