Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 91

असर्जि वक्वा रथ्ये यथाजौ धिया मनोता परथमो मनीषी |
दश सवसारो अधि सानो अव्ये.अजन्ति वह्निं सदनान्यछ ||
वीती जनस्य दिव्यस्य कव्यैरधि सुवानो नहुष्येभिरिन्दुः |
पर यो नर्भिरम्र्तो मर्त्येभिर्मर्म्र्जानो.अविभिर्गोभिरद्भिः ||
वर्षा वर्ष्ने रोरुवदंशुरस्मै पवमानो रुशदीर्ते पयोगोः |
सहस्रं रक्वा पथिभिर्वचोविदध्वस्मभिः सूरो अण्वं वि याति ||
रुजा दर्ळ्हा चिद रक्षसः सदांसि पुनान इन्द ऊर्णुहि विवाजान |
वर्श्चोपरिष्टात तुजता वधेन ये अन्ति दूरादुपनायमेषाम ||
स परत्नवन नव्यसे विश्ववार सूक्ताय पथः कर्णुहि पराचः |
ये दुःषहासो वनुषा बर्हन्तस्तांस्ते अश्याम पुरुक्र्त पुरुक्षो ||
एवा पुनानो अपः सवर्गा अस्मभ्यं तोका तनयानि भूरि |
शं नः कषेत्रमुरु जयोतींषि सोम जयों नः सूर्यन्द्र्शये रिरीहि ||

asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī |
daśa svasāro adhi sāno avye.ajanti vahniṃ sadanānyacha ||
vītī janasya divyasya kavyairadhi suvāno nahuṣyebhirinduḥ |
pra yo nṛbhiramṛto martyebhirmarmṛjāno.avibhirghobhiradbhiḥ ||
vṛṣā vṛṣne roruvadaṃśurasmai pavamāno ruśadīrte payoghoḥ |
sahasraṃ ṛkvā pathibhirvacovidadhvasmabhiḥ sūro aṇvaṃ vi yāti ||
rujā dṛḷhā cid rakṣasaḥ sadāṃsi punāna inda ūrṇuhi vivājān |
vṛścopariṣṭāt tujatā vadhena ye anti dūrādupanāyameṣām ||
sa pratnavan navyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ |
ye duḥṣahāso vanuṣā bṛhantastāṃste aśyāma purukṛt purukṣo ||
evā punāno apaḥ svarghā asmabhyaṃ tokā tanayāni bhūri |
śaṃ naḥ kṣetramuru jyotīṃṣi soma jyoṃ naḥ sūryandṛśaye rirīhi ||


Next: Hymn 92