Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 85

इन्द्राय सोम सुषुतः परि सरवापामीवा भवतु रक्षसा सह |
मा ते रसस्य मत्सत दवयाविनो दरविणस्वन्त इह सन्त्विन्दवः ||
अस्मान समर्ये पवमान चोदय दक्षो देवानामसि हि परियो मदः |
जहि शत्रून्रभ्या भन्दनायतः पिबेन्द्र सोममव नो मर्धो जहि ||
अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिरुत्तमः |
अभि सवरन्ति बहवो मनीषिणो राजानमस्य भुवनस्यनिंसते ||
सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यं मधु |
जयन कषेत्रमभ्यर्षा जयन्नप उरुं नो गातुं कर्णु सोम मीढ्वः ||
कनिक्रदत कलशे गोभिरज्यसे वयव्ययं समया वारमर्षसि |
मर्म्र्ज्यमानो अत्यो न सानसिरिन्द्रस्य सोम जठरे समक्षरः ||
सवादुः पवस्व दिव्याय जन्मने सवादुरिन्द्राय सुहवीतुनाम्ने |
सवादुर्मित्राय वरुणाय वायवे बर्हस्पतये मधुमानदाभ्यः ||
अत्यं मर्जन्ति कलशे दश कषिपः पर विप्राणां मतयो वाच ईरते |
पवमाना अभ्यर्षन्ति सुष्टुतिमेन्द्रं विशन्तिमदिरास इन्दवः ||
पवमानो अभ्यर्षा सुवीर्यमुर्वीं गव्यूतिं महि शर्म सप्रथः |
माकिर्नो अस्य परिषूतिरीशतेन्दो जयेम तवयाधनं-धनम ||
अधि दयामस्थाद वर्षभो विचक्षणो.अरूरुचद वि दिवो रोचना कविः |
राजा पवित्रमत्येति रोरुवद दिवः पीयूषन्दुहते नर्चक्षसः ||
दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्युक्षणं गिरिष्ठाम |
अप्सु दरप्सं वाव्र्धानं समुद्र आ सिन्धोरूर्मामधुमन्तं पवित्र आ ||
नाके सुपर्णमुपपप्तिवांसं गिरो वेनानामक्र्पन्त पूर्वीः |
शिशुं रिहन्ति मतयः पनिप्नतं हिरण्ययं शकुनं कषामणि सथाम ||
ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद विश्वा रूपा परतिचक्षाणो अस्य |
भानुः शुक्रेण शोचिषा वयद्यौत परारूरुचद रोदसी मातरा शुचिः ||

indrāya soma suṣutaḥ pari sravāpāmīvā bhavatu rakṣasā saha |
mā te rasasya matsata dvayāvino draviṇasvanta iha santvindavaḥ ||
asmān samarye pavamāna codaya dakṣo devānāmasi hi priyo madaḥ |
jahi śatrūnrabhyā bhandanāyataḥ pibendra somamava no mṛdho jahi ||
adabdha indo pavase madintama ātmendrasya bhavasi dhāsiruttamaḥ |
abhi svaranti bahavo manīṣiṇo rājānamasya bhuvanasyaniṃsate ||
sahasraṇīthaḥ śatadhāro adbhuta indrāyenduḥ pavate kāmyaṃ madhu |
jayan kṣetramabhyarṣā jayannapa uruṃ no ghātuṃ kṛṇu soma mīḍhvaḥ ||
kanikradat kalaśe ghobhirajyase vyavyayaṃ samayā vāramarṣasi |
marmṛjyamāno atyo na sānasirindrasya soma jaṭhare samakṣaraḥ ||
svāduḥ pavasva divyāya janmane svādurindrāya suhavītunāmne |
svādurmitrāya varuṇāya vāyave bṛhaspataye madhumānadābhyaḥ ||
atyaṃ mṛjanti kalaśe daśa kṣipaḥ pra viprāṇāṃ matayo vāca īrate |
pavamānā abhyarṣanti suṣṭutimendraṃ viśantimadirāsa indavaḥ ||
pavamāno abhyarṣā suvīryamurvīṃ ghavyūtiṃ mahi śarma saprathaḥ |
mākirno asya pariṣūtirīśatendo jayema tvayādhanaṃ-dhanam ||
adhi dyāmasthād vṛṣabho vicakṣaṇo.arūrucad vi divo rocanā kaviḥ |
rājā pavitramatyeti roruvad divaḥ pīyūṣanduhate nṛcakṣasaḥ ||
divo nāke madhujihvā asaścato venā duhantyukṣaṇaṃ ghiriṣṭhām |
apsu drapsaṃ vāvṛdhānaṃ samudra ā sindhorūrmāmadhumantaṃ pavitra ā ||
nāke suparṇamupapaptivāṃsaṃ ghiro venānāmakṛpanta pūrvīḥ |
śiśuṃ rihanti matayaḥ panipnataṃ hiraṇyayaṃ śakunaṃ kṣāmaṇi sthām ||
ūrdhvo ghandharvo adhi nāke asthād viśvā rūpā praticakṣāṇo asya |
bhānuḥ śukreṇa śociṣā vyadyaut prārūrucad rodasī mātarā śuciḥ ||


Next: Hymn 86