Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 84

पवस्व देवमादनो विचर्षणिरप्सा इन्द्राय वरुणाय वायवे |
कर्धी नो अद्य वरिवः सवस्तिमदुरुक्षितौ गर्णीहि दैव्यं जनम ||
आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोमः परि तान्यर्षति |
कर्ण्वन संच्र्तं विच्र्तमभिष्टय इन्दुः सिषक्त्युषसं न सूर्यः ||
आ यो गोभिः सर्ज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः |
आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन दैव्यं जनम ||
एष सय सोमः पवते सहस्रजिद धिन्वानो वाचमिषिरामुषर्बुधम |
इन्दुः समुद्रमुदियर्ति वायुभिरेन्द्रस्य हार्दिकलशेषु सीदति ||
अभि तयं गावः पयसा पयोव्र्धं सोमं शरीणन्ति मतिभिः सवर्विदम |
धनंजयः पवते कर्त्व्यो रसो विप्रः कविःकाव्येना सवर्चनाः ||

pavasva devamādano vicarṣaṇirapsā indrāya varuṇāya vāyave |
kṛdhī no adya varivaḥ svastimadurukṣitau ghṛṇīhi daivyaṃ janam ||
ā yastasthau bhuvanānyamartyo viśvāni somaḥ pari tānyarṣati |
kṛṇvan saṃcṛtaṃ vicṛtamabhiṣṭaya induḥ siṣaktyuṣasaṃ na sūryaḥ ||
ā yo ghobhiḥ sṛjyata oṣadhīṣvā devānāṃ sumna iṣayannupāvasuḥ |
ā vidyutā pavate dhārayā suta indraṃ somo mādayan daivyaṃ janam ||
eṣa sya somaḥ pavate sahasrajid dhinvāno vācamiṣirāmuṣarbudham |
induḥ samudramudiyarti vāyubhirendrasya hārdikalaśeṣu sīdati ||
abhi tyaṃ ghāvaḥ payasā payovṛdhaṃ somaṃ śrīṇanti matibhiḥ svarvidam |
dhanaṃjayaḥ pavate kṛtvyo raso vipraḥ kaviḥkāvyenā svarcanāḥ ||


Next: Hymn 85