Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 80

सोमस्य धारा पवते नर्चक्षस रतेन देवान हवते दिवस परि |
बर्हस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः ||
यं तवा वाजिन्नघ्न्या अभ्यनूषतायोहतं योनिमा रोहसि दयुमान |
मघोनामायुः परतिरन महि शरव इन्द्राय सोमपवसे वर्षा मदः ||
एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः शरवसे सुमङगलः |
परत्यं स विश्वा भुवनाभि पप्रथे करीळन हरिरत्यः सयन्दते वर्षा ||
तं तवा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश कषिपः |
नर्भिः सोम परच्युतो गरावभिः सुतो विश्वान्देवाना पवस्वा सहस्रजित ||
तं तवा हस्तिनो मधुमन्तमद्रिभिर्दुहन्त्यप्सु वर्षभन्दश कषिपः |
इन्द्रं सोम मादयन दैव्यं जनं सिन्धोरिवोर्मिः पवमानो अर्षसि ||

somasya dhārā pavate nṛcakṣasa ṛtena devān havate divas pari |
bṛhaspate ravathenā vi didyute samudrāso na savanāni vivyacuḥ ||
yaṃ tvā vājinnaghnyā abhyanūṣatāyohataṃ yonimā rohasi dyumān |
maghonāmāyuḥ pratiran mahi śrava indrāya somapavase vṛṣā madaḥ ||
endrasya kukṣā pavate madintama ūrjaṃ vasānaḥ śravase sumaṅghalaḥ |
pratyaṃ sa viśvā bhuvanābhi paprathe krīḷan hariratyaḥ syandate vṛṣā ||
taṃ tvā devebhyo madhumattamaṃ naraḥ sahasradhāraṃ duhate daśa kṣipaḥ |
nṛbhiḥ soma pracyuto ghrāvabhiḥ suto viśvāndevānā pavasvā sahasrajit ||
taṃ tvā hastino madhumantamadribhirduhantyapsu vṛṣabhandaśa kṣipaḥ |
indraṃ soma mādayan daivyaṃ janaṃ sindhorivormiḥ pavamāno arṣasi ||


Next: Hymn 81