Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 79

अचोदसो नो धन्वन्त्विन्दवः पर सुवानासो बर्हद्दिवेषु हरयः |
वि च नशन न इषो अरातयो.अर्यो नशन्त सनिषन्त नो धियः ||
पर णो धन्वन्त्विन्दवो मदच्युतो धना वा येभिरर्वतो जुनीमसि |
तिरो मर्तस्य कस्य चित परिह्व्र्तिं वयं धनानि विश्वधा भरेमहि ||
उत सवस्या अरात्या अरिर्हि ष उतान्यस्या अरात्या वर्को हि षः |
धन्वन न तर्ष्णा समरीत तानभि सोम जहिपवमान दुराध्यः ||
दिवि ते नाभा परमो य आददे पर्थिव्यास्ते रुरुहुः सानविक्षिपः |
अद्रयस्त्वा बप्सति गोरधि तवच्यप्सु तवा हस्तैर्दुदुहुर्मनीषिणः ||
एवा त इन्दो सुभ्वं सुपेशसं रसं तुञ्जन्ति परथमा अभिश्रियः |
निदं-निदं पवमान नि तारिष आविस्ते शुष्मो भवतु परियो मदः ||

acodaso no dhanvantvindavaḥ pra suvānāso bṛhaddiveṣu harayaḥ |
vi ca naśan na iṣo arātayo.aryo naśanta saniṣanta no dhiyaḥ ||
pra ṇo dhanvantvindavo madacyuto dhanā vā yebhirarvato junīmasi |
tiro martasya kasya cit parihvṛtiṃ vayaṃ dhanāni viśvadhā bharemahi ||
uta svasyā arātyā arirhi ṣa utānyasyā arātyā vṛko hi ṣaḥ |
dhanvan na tṛṣṇā samarīta tānabhi soma jahipavamāna durādhyaḥ ||
divi te nābhā paramo ya ādade pṛthivyāste ruruhuḥ sānavikṣipaḥ |
adrayastvā bapsati ghoradhi tvacyapsu tvā hastairduduhurmanīṣiṇaḥ ||
evā ta indo subhvaṃ supeśasaṃ rasaṃ tuñjanti prathamā abhiśriyaḥ |
nidaṃ-nidaṃ pavamāna ni tāriṣa āviste śuṣmo bhavatu priyo madaḥ ||


Next: Hymn 80