Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 41

पर ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः |
घनन्तः कर्ष्णामप तवचम ||
सुवितस्य मनामहे.अति सेतुं दुराव्यम |
साह्वांसो दस्युमव्रतम ||
शर्ण्वे वर्ष्टेरिव सवनः पवमानस्य शुष्मिणः |
चरन्तिविद्युतो दिवि ||
आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत |
अश्वावद वाजवत सुतः ||
स पवस्व विचर्षण आ मही रोदसी पर्ण |
उषाः सूर्यो न रश्मिभिः ||
परि णः शर्मयन्त्या धारया सोम विश्वतः |
सरा रसेव विष्टपम ||

pra ye ghāvo na bhūrṇayastveṣā ayāso akramuḥ |
ghnantaḥ kṛṣṇāmapa tvacam ||
suvitasya manāmahe.ati setuṃ durāvyam |
sāhvāṃso dasyumavratam ||
śṛṇve vṛṣṭeriva svanaḥ pavamānasya śuṣmiṇaḥ |
carantividyuto divi ||
ā pavasva mahīmiṣaṃ ghomadindo hiraṇyavat |
aśvāvad vājavat sutaḥ ||
sa pavasva vicarṣaṇa ā mahī rodasī pṛṇa |
uṣāḥ sūryo na raśmibhiḥ ||
pari ṇaḥ śarmayantyā dhārayā soma viśvataḥ |
sarā raseva viṣṭapam ||


Next: Hymn 42