Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 38

एष उ सय वर्षा रथो.अव्यो वारेभिरर्षति |
गछन वाजं सहस्रिणम ||
एतं तरितस्य योषणो हरिं हिन्वन्त्यद्रिभिः |
इन्दुमिन्द्राय पीतये ||
एतं तयं हरितो दश मर्म्र्ज्यन्ते अपस्युवः |
याभिर्मदाय शुम्भते ||
एष सय मानुषीष्वा शयेनो न विक्षु सीदति |
गछञ जारो न योषितम ||
एष सय मद्यो रसो.अव चष्टे दिवः शिशुः |
य इन्दुर्वारमाविशत ||
एष सय पीतये सुतो हरिरर्षति धर्णसिः |
करन्दन योनिमभि परियम ||

eṣa u sya vṛṣā ratho.avyo vārebhirarṣati |
ghachan vājaṃ sahasriṇam ||
etaṃ tritasya yoṣaṇo hariṃ hinvantyadribhiḥ |
indumindrāya pītaye ||
etaṃ tyaṃ harito daśa marmṛjyante apasyuvaḥ |
yābhirmadāya śumbhate ||
eṣa sya mānuṣīṣvā śyeno na vikṣu sīdati |
ghachañ jāro na yoṣitam ||
eṣa sya madyo raso.ava caṣṭe divaḥ śiśuḥ |
ya indurvāramāviśat ||
eṣa sya pītaye suto harirarṣati dharṇasiḥ |
krandan yonimabhi priyam ||


Next: Hymn 39