Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 21

एते धावन्तीन्दवः सोमा इन्द्राय घर्ष्वयः |
मत्सरासःस्वर्विदः ||
परव्र्ण्वन्तो अभियुजः सुष्वये वरिवोविदः |
सवयं सतोत्रे वयस्क्र्तः ||
वर्था करीळन्त इन्दवः सधस्थमभ्येकमित |
सिन्धोरूर्मा वयक्षरन ||
एते विश्वानि वार्या पवमानास आशत |
हिता न सप्तयो रथे ||
आस्मिन पिशङगमिन्दवो दधाता वेनमादिशे |
यो अस्मभ्यमरावा ||
रभुर्न रथ्यं नवं दधाता केतमादिशे |
शुक्राः पवध्वमर्णसा ||
एत उ तये अवीवशन काष्ठां वाजिनो अक्रत |
सतः परासाविषुर्मतिम ||

ete dhāvantīndavaḥ somā indrāya ghṛṣvayaḥ |
matsarāsaḥsvarvidaḥ ||
pravṛṇvanto abhiyujaḥ suṣvaye varivovidaḥ |
svayaṃ stotre vayaskṛtaḥ ||
vṛthā krīḷanta indavaḥ sadhasthamabhyekamit |
sindhorūrmā vyakṣaran ||
ete viśvāni vāryā pavamānāsa āśata |
hitā na saptayo rathe ||
āsmin piśaṅghamindavo dadhātā venamādiśe |
yo asmabhyamarāvā ||
ṛbhurna rathyaṃ navaṃ dadhātā ketamādiśe |
śukrāḥ pavadhvamarṇasā ||
eta u tye avīvaśan kāṣṭhāṃ vājino akrata |
sataḥ prāsāviṣurmatim ||


Next: Hymn 22