Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 7

अस्र्ग्रम इन्दवः पथा धर्मन्न रतस्य सुश्रियः |
विदाना अस्य योजनम ||
पर धारा मध्वो अग्रियो महीर अपो वि गाहते |
हविर हविष्षु वन्द्यः ||
पर युजो वाचो अग्रियो वर्षाव चक्रदद वने |
सद्माभि सत्यो अध्वरः ||
परि यत काव्या कविर नर्म्णा वसानो अर्षति |
सवर वाजी सिषासति ||
पवमानो अभि सप्र्धो विशो राजेव सीदति |
यद ईम रण्वन्ति वेधसः ||
अव्यो वारे परि परियो हरिर वनेषु सीदति |
रेभो वनुष्यते मती ||
स वायुम इन्द्रम अश्विना साकम मदेन गछति |
रणा यो अस्य धर्मभिः ||
आ मित्रावरुणा भगम मध्वः पवन्त ऊर्मयः |
विदाना अस्य शक्मभिः ||
अस्मभ्यं रोदसी रयिम मध्वो वाजस्य सातये |
शरवो वसूनि सं जितम ||

asṛghram indavaḥ pathā dharmann ṛtasya suśriyaḥ |
vidānā asya yojanam ||
pra dhārā madhvo aghriyo mahīr apo vi ghāhate |
havir haviṣṣu vandyaḥ ||
pra yujo vāco aghriyo vṛṣāva cakradad vane |
sadmābhi satyo adhvaraḥ ||
pari yat kāvyā kavir nṛmṇā vasāno arṣati |
svar vājī siṣāsati ||
pavamāno abhi spṛdho viśo rājeva sīdati |
yad īm ṛṇvanti vedhasaḥ ||
avyo vāre pari priyo harir vaneṣu sīdati |
rebho vanuṣyate matī ||
sa vāyum indram aśvinā sākam madena ghachati |
raṇā yo asya dharmabhiḥ ||
ā mitrāvaruṇā bhagham madhvaḥ pavanta ūrmayaḥ |
vidānā asya śakmabhiḥ ||
asmabhyaṃ rodasī rayim madhvo vājasya sātaye |
śravo vasūni saṃ jitam ||


Next: Hymn 8