Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 9 Index  Previous  Next 

Rig Veda Book 9 Hymn 3

एष देवो अमर्त्यः पर्णवीरिव दीयति |
अभि दरोणान्यासदम ||
एष देवो विपा कर्तो.अति हवरांसि धावति |
पवमानो अदाभ्यः ||
एष देवो विपन्युभिः पवमान रतायुभिः |
हरिर्वाजाय मर्ज्यते ||
एष विश्वानि वार्या शूरो यन्निव सत्वभिः |
पवमानःसिषासति ||
एष देवो रथर्यति पवमानो दशस्यति |
आविष कर्णोति वग्वनुम ||
एष विप्रैरभिष्टुतो.अपो देवो वि गाहते |
दधद रत्नानिदाशुषे ||
एष दिवं वि धावति तिरो रजांसि धारया |
पवमानःकनिक्रदत ||
एष दिवं वयासरत तिरो रजाण्स्यस्प्र्तः |
पवमानः सवध्वरः ||
एष परत्नेन जन्मना देवो देवेभ्यः सुतः |
हरिः पवित्रेर्षति ||
एष उ सय पुरुव्रतो जज्ञानो जनयन्निषः |
धारया पवते सुतः ||

eṣa devo amartyaḥ parṇavīriva dīyati |
abhi droṇānyāsadam ||
eṣa devo vipā kṛto.ati hvarāṃsi dhāvati |
pavamāno adābhyaḥ ||
eṣa devo vipanyubhiḥ pavamāna ṛtāyubhiḥ |
harirvājāya mṛjyate ||
eṣa viśvāni vāryā śūro yanniva satvabhiḥ |
pavamānaḥsiṣāsati ||
eṣa devo ratharyati pavamāno daśasyati |
āviṣ kṛṇoti vaghvanum ||
eṣa viprairabhiṣṭuto.apo devo vi ghāhate |
dadhad ratnānidāśuṣe ||
eṣa divaṃ vi dhāvati tiro rajāṃsi dhārayā |
pavamānaḥkanikradat ||
eṣa divaṃ vyāsarat tiro rajāṇsyaspṛtaḥ |
pavamānaḥ svadhvaraḥ ||
eṣa pratnena janmanā devo devebhyaḥ sutaḥ |
hariḥ pavitrearṣati ||
eṣa u sya puruvrato jajñāno janayanniṣaḥ |
dhārayā pavate sutaḥ ||


Next: Hymn 4