Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 98

इन्द्राय साम गायत विप्राय बर्हते बर्हत |
धर्मक्र्ते विपश्चिते पनस्यवे ||
तवमिन्द्राभिभूरसि तवं सूर्यमरोचयः |
विश्वकर्मा विश्वदेवो महानसि ||
विभ्राजञ जयोतिषा सवरगछो रोचनं दिवः |
देवास्त इन्द्र सख्याय येमिरे ||
एन्द्र नो गधि परियः सत्राजिदगोह्यः |
गिरिर्न विश्वतस्प्र्थुः पतिर्दिवः ||
अभि हि सत्य सोमपा उभे बभूथ रोदसी |
इन्द्रासि सुन्वतो वर्धः पतिर्दिवः ||
तवं हि शश्वतीनामिन्द्र दर्ता पुरामसि |
हन्ता दस्योर्मनोर्व्र्धः पतिर्दिवः ||
अधा हिन्द्र गिर्वण उप तवा कामान महः सस्र्ज्महे |
उदेवयन्त उदभिः ||
वार्ण तवा यव्याभिर्वर्धन्ति शूर बरह्माणि |
वाव्र्ध्वांसं चिदद्रिवो दिवे-दिवे ||
युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे |
इन्द्रवाहा वचोयुजा ||
तवं न इन्द्रा भरनोजो नर्म्णं शतक्रतो विचर्षणे |
आ वीरं पर्तनाषहम ||
तवं हि नः पिता वसो तवं माता शतक्रतो बभूविथ |
अधा ते सुम्नमीमहे ||
तवां शुष्मिन पुरुहूत वाजयन्तमुप बरुवे शतक्रतो |
स नोरास्व सुवीर्यम ||

indrāya sāma ghāyata viprāya bṛhate bṛhat |
dharmakṛte vipaścite panasyave ||
tvamindrābhibhūrasi tvaṃ sūryamarocayaḥ |
viśvakarmā viśvadevo mahānasi ||
vibhrājañ jyotiṣā svaraghacho rocanaṃ divaḥ |
devāsta indra sakhyāya yemire ||
endra no ghadhi priyaḥ satrājidaghohyaḥ |
ghirirna viśvataspṛthuḥ patirdivaḥ ||
abhi hi satya somapā ubhe babhūtha rodasī |
indrāsi sunvato vṛdhaḥ patirdivaḥ ||
tvaṃ hi śaśvatīnāmindra dartā purāmasi |
hantā dasyormanorvṛdhaḥ patirdivaḥ ||
adhā hindra ghirvaṇa upa tvā kāmān mahaḥ sasṛjmahe |
udevayanta udabhiḥ ||
vārṇa tvā yavyābhirvardhanti śūra brahmāṇi |
vāvṛdhvāṃsaṃ cidadrivo dive-dive ||
yuñjanti harī iṣirasya ghāthayorau ratha uruyughe |
indravāhā vacoyujā ||
tvaṃ na indrā bharanojo nṛmṇaṃ śatakrato vicarṣaṇe |
ā vīraṃ pṛtanāṣaham ||
tvaṃ hi naḥ pitā vaso tvaṃ mātā śatakrato babhūvitha |
adhā te sumnamīmahe ||
tvāṃ śuṣmin puruhūta vājayantamupa bruve śatakrato |
sa norāsva suvīryam ||


Next: Hymn 99