Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 93

उद घेदभि शरुतामघं वर्षभं नर्यापसम |
अस्तारमेषि सूर्य ||
नव यो नवतिं पुरो बिभेद बाह्वोजसा |
अहिं च वर्त्रहावधीत ||
स न इन्द्रः शिवः सखाश्वावद गोमद यवमत |
उरुधारेव दोहते ||
यदद्य कच्च वर्त्रहन्नुदगा अभि सूर्य |
सर्वं तदिन्द्र ते वशे ||
यद वा परव्र्द्ध सत्पते न मरा इति मन्यसे |
उतो तत सत्यमित तव ||
ये सोमासः परावति ये अर्वावति सुन्विरे |
सर्वांस्तानिन्द्र गछसि ||
तमिन्द्रं वाजयामसि महे वर्त्राय हन्तवे |
स वर्षा वर्षभो भुवत ||
इन्द्रः स दामने कर्त ओजिष्ठः स मदे हितः |
दयुम्नीश्लोकी स सोम्यः ||
गिरा वज्रो न सम्भ्र्तः सबलो अनपच्युतः |
ववक्ष रष्वोस्त्र्तः ||
दुर्गे चिन नः सुगं कर्धि गर्णान इन्द्र गिर्वणः |
तवं च मघवन वशः ||
यस्य ते नू चिदादिशं न मिनन्ति सवराज्यम |
न देवो नाध्रिगुर्जनः ||
अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः |
उभे सुषिप्र रोदसी ||
तवमेतदधारयः कर्ष्णासु रोहिणीषु च |
परुष्णीषु रुशत पयः ||
वि यदहेरध तविषो विश्वे देवासो अक्रमुः |
विदन मर्गस्य तानमः ||
आ उ मे निवरो भुवद वर्त्रहादिष्ट पौंस्यम |
अजातशत्रुरस्त्र्तः ||
शरुतं वो वर्त्रहन्तमं पर शर्धं चर्षणीनाम |
आ शुषे राधसे महे ||
अया धिया च गव्यया पुरुणामन पुरुष्टुत |
यत सोमे-सोमाभवः ||
बोधिन्मना इदस्तु नो वर्त्रहा भूर्यासुतिः |
शर्णोतु शक्राशिषम ||
कया तवं न ऊत्याभि पर मन्दसे वर्षन |
कया सतोत्र्भ्य आ भर ||
कस्य वर्षा सुते सचा नियुत्वान वर्षभो रणत |
वर्त्रहा सोमपीतये ||
अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम |
परयन्ताबोधि दाशुषे ||
पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये |
अपां जग्मिर्निचुम्पुणः ||
इष्टा होत्रा अस्र्क्षतेन्द्रं वर्धासो अध्वरे |
अछावभ्र्थमोजसा ||
इह तया सधमाद्या हरी हिरण्यकेश्या |
वोळ्हामभि परयो हितम ||
तुभ्यं सोमाः सुता इमे सतीर्णं बर्हिर्विभावसो |
सतोत्र्भ्य इन्द्रमा वह ||
आ ते दक्षं वि रोचना दधद रत्ना वि दाशुषे |
सतोत्र्भ्य इन्द्रमर्चत ||
आ ते दधामीन्द्रियमुक्था विश्वा शतक्रतो |
सतोत्र्भ्य इन्द्र मर्ळय ||
भद्रम-भद्रं न आ भरेषमूर्जं शतक्रतो |
यदिन्द्र मर्ळयासि नः ||
स नो विश्वान्या भर सुवितानि शतक्रतो |
यदिन्द्र मर्ळयासि नः ||
तवामिद वर्त्रहन्तम सुतावन्तो हवामहे |
यदिन्द्र मर्ळयासिनः ||
उप नो हरिभिः सुतं याहि मदानां पते |
उप नो हरिभिःसुतम ||
दविता यो वर्त्रहन्तमो विद इन्द्रः शतक्रतुः |
उप नो हरिभिः सुतम ||
तवं हि वर्त्रहन्नेषां पाता सोमानामसि |
उप नो हरिभिः सुतम ||
इन्द्र इषे ददातु न रभुक्षणं रभुं रयिम |
वाजी ददातुवाजिनम ||

ud ghedabhi śrutāmaghaṃ vṛṣabhaṃ naryāpasam |
astārameṣi sūrya ||
nava yo navatiṃ puro bibheda bāhvojasā |
ahiṃ ca vṛtrahāvadhīt ||
sa na indraḥ śivaḥ sakhāśvāvad ghomad yavamat |
urudhāreva dohate ||
yadadya kacca vṛtrahannudaghā abhi sūrya |
sarvaṃ tadindra te vaśe ||
yad vā pravṛddha satpate na marā iti manyase |
uto tat satyamit tava ||
ye somāsaḥ parāvati ye arvāvati sunvire |
sarvāṃstānindra ghachasi ||
tamindraṃ vājayāmasi mahe vṛtrāya hantave |
sa vṛṣā vṛṣabho bhuvat ||
indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ |
dyumnīślokī sa somyaḥ ||
ghirā vajro na sambhṛtaḥ sabalo anapacyutaḥ |
vavakṣa ṛṣvoastṛtaḥ ||
durghe cin naḥ sughaṃ kṛdhi ghṛṇāna indra ghirvaṇaḥ |
tvaṃ ca maghavan vaśaḥ ||
yasya te nū cidādiśaṃ na minanti svarājyam |
na devo nādhrighurjanaḥ ||
adhā te apratiṣkutaṃ devī śuṣmaṃ saparyataḥ |
ubhe suṣipra rodasī ||
tvametadadhārayaḥ kṛṣṇāsu rohiṇīṣu ca |
paruṣṇīṣu ruśat payaḥ ||
vi yadaheradha tviṣo viśve devāso akramuḥ |
vidan mṛghasya tānamaḥ ||
ā u me nivaro bhuvad vṛtrahādiṣṭa pauṃsyam |
ajātaśatrurastṛtaḥ ||
śrutaṃ vo vṛtrahantamaṃ pra śardhaṃ carṣaṇīnām |
ā śuṣe rādhase mahe ||
ayā dhiyā ca ghavyayā puruṇāman puruṣṭuta |
yat some-somaābhavaḥ ||
bodhinmanā idastu no vṛtrahā bhūryāsutiḥ |
śṛṇotu śakraāśiṣam ||
kayā tvaṃ na ūtyābhi pra mandase vṛṣan |
kayā stotṛbhya ā bhara ||
kasya vṛṣā sute sacā niyutvān vṛṣabho raṇat |
vṛtrahā somapītaye ||
abhī ṣu ṇastvaṃ rayiṃ mandasānaḥ sahasriṇam |
prayantābodhi dāśuṣe ||
patnīvantaḥ sutā ima uśanto yanti vītaye |
apāṃ jaghmirnicumpuṇaḥ ||
iṣṭā hotrā asṛkṣatendraṃ vṛdhāso adhvare |
achāvabhṛthamojasā ||
iha tyā sadhamādyā harī hiraṇyakeśyā |
voḷhāmabhi prayo hitam ||
tubhyaṃ somāḥ sutā ime stīrṇaṃ barhirvibhāvaso |
stotṛbhya indramā vaha ||
ā te dakṣaṃ vi rocanā dadhad ratnā vi dāśuṣe |
stotṛbhya indramarcata ||
ā te dadhāmīndriyamukthā viśvā śatakrato |
stotṛbhya indra mṛḷaya ||
bhadram-bhadraṃ na ā bhareṣamūrjaṃ śatakrato |
yadindra mṛḷayāsi naḥ ||
sa no viśvānyā bhara suvitāni śatakrato |
yadindra mṛḷayāsi naḥ ||
tvāmid vṛtrahantama sutāvanto havāmahe |
yadindra mṛḷayāsinaḥ ||
upa no haribhiḥ sutaṃ yāhi madānāṃ pate |
upa no haribhiḥsutam ||
dvitā yo vṛtrahantamo vida indraḥ śatakratuḥ |
upa no haribhiḥ sutam ||
tvaṃ hi vṛtrahanneṣāṃ pātā somānāmasi |
upa no haribhiḥ sutam ||
indra iṣe dadātu na ṛbhukṣaṇaṃ ṛbhuṃ rayim |
vājī dadātuvājinam ||


Next: Hymn 94