Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 86

उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः |
ता वां विश्वको हवते तनूक्र्थे मा नो वि यौष्टं सख्या मुमोचतम ||
कथा नूनं वां विमना उप सतवद युवं धियं ददथुर्वस्यैष्तये |
ता वां विश्वको ... ||
युवं हि षमा पुरुभुजेममेधतुं विष्णाप्वे ददथुर्वस्यैष्टये |
ता वां विश्वको ... ||
उत तयं वीरं धनसां रजीषिणं दूरे चित सन्तमवसे हवामहे |
यस्य सवादिष्ठा सुमतिः पितुर्यथा मा नो वि यौष्टं सख्या मुमोचतम ||
रतेन देवः सविता शमायत रतस्य शर्ङगमुर्विया वि पप्रथे |
रतं सासाह महि चित पर्तन्यतो मा नो वि यौष्टं सख्या मुमोचतम ||

ubhā hi dasrā bhiṣajā mayobhuvobhā dakṣasya vacaso babhūvathuḥ |
tā vāṃ viśvako havate tanūkṛthe mā no vi yauṣṭaṃ sakhyā mumocatam ||
kathā nūnaṃ vāṃ vimanā upa stavad yuvaṃ dhiyaṃ dadathurvasyaiṣtaye |
tā vāṃ viśvako ... ||
yuvaṃ hi ṣmā purubhujemamedhatuṃ viṣṇāpve dadathurvasyaiṣṭaye |
tā vāṃ viśvako ... ||
uta tyaṃ vīraṃ dhanasāṃ ṛjīṣiṇaṃ dūre cit santamavase havāmahe |
yasya svādiṣṭhā sumatiḥ pituryathā mā no vi yauṣṭaṃ sakhyā mumocatam ||
ṛtena devaḥ savitā śamāyata ṛtasya śṛṅghamurviyā vi paprathe |
ṛtaṃ sāsāha mahi cit pṛtanyato mā no vi yauṣṭaṃ sakhyā mumocatam ||


Next: Hymn 87