Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 79

अयं कर्त्नुरग्र्भीतो विश्वजिदुद्भिदित सोमः |
रषिर्विप्रः काव्येन ||
अभ्यूर्णोति यन नग्नं भिषक्ति विश्वं यत तुरम |
परेमन्धः खयन निः शरोणो भूत ||
तवं सोम तनूक्र्द्भ्यो दवेषोभ्यो.अन्यक्र्तेभ्यः |
उरु यन्तासिवरूथम ||
तवं चित्ती तव दक्षैर्दिव आ पर्थिव्या रजीषिन |
यावीरघस्य चिद दवेषः ||
अर्थिनो यन्ति चेदर्थं गछानिद ददुषो रातिम |
वव्र्ज्युस्त्र्ष्यतः कामम ||
विदद यत पूर्व्यं नष्टमुदीं रतायुमीरयत |
परेमायुस्तारीदतीर्णम ||
सुशेवो नो मर्ळयाकुरद्र्प्तक्रतुरवातः |
भवा नः सोम शं हर्दे ||
मा नः सोम सं वीविजो मा वि बीभिषथा राजन |
मा नो हार्दि तविषा वधीः ||
अव यत सवे सधस्थे देवानां दुर्मतीरीक्षे |
राजन्नप दविषः सेध मीढ्वो अप सरिधः सेध ||

ayaṃ kṛtnuraghṛbhīto viśvajidudbhidit somaḥ |
ṛṣirvipraḥ kāvyena ||
abhyūrṇoti yan naghnaṃ bhiṣakti viśvaṃ yat turam |
premandhaḥ khyan niḥ śroṇo bhūt ||
tvaṃ soma tanūkṛdbhyo dveṣobhyo.anyakṛtebhyaḥ |
uru yantāsivarūtham ||
tvaṃ cittī tava dakṣairdiva ā pṛthivyā ṛjīṣin |
yāvīraghasya cid dveṣaḥ ||
arthino yanti cedarthaṃ ghachānid daduṣo rātim |
vavṛjyustṛṣyataḥ kāmam ||
vidad yat pūrvyaṃ naṣṭamudīṃ ṛtāyumīrayat |
premāyustārīdatīrṇam ||
suśevo no mṛḷayākuradṛptakraturavātaḥ |
bhavā naḥ soma śaṃ hṛde ||
mā naḥ soma saṃ vīvijo mā vi bībhiṣathā rājan |
mā no hārdi tviṣā vadhīḥ ||
ava yat sve sadhasthe devānāṃ durmatīrīkṣe |
rājannapa dviṣaḥ sedha mīḍhvo apa sridhaḥ sedha ||


Next: Hymn 80