Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 78

पुरोळाशं नो अन्धस इन्द्र सहस्रमा भर |
शता च शूर गोनाम ||
आ नो भर वयञ्जनं गामश्वमभ्यञ्जनम |
सचा मनाहिरण्यया ||
उत नः कर्णशोभना पुरूणि धर्ष्णवा भर |
तवं हिश्र्ण्विषे वसो ||
नकीं वर्धीक इन्द्र ते न सुषा न सुदा उत |
नान्यस्त्वच्छूर वाघतः ||
नकीमिन्द्रो निकर्तवे न शक्रः परिशक्तवे |
विश्वं शर्णोति पश्यति ||
स मन्युं मर्त्यानामदब्धो नि चिकीषते |
पुरा निदश्चिकीषते ||
करत्व इत पूर्णमुदरं तुरस्यास्ति विधतः |
वर्त्रघ्नःसोमपाव्नः ||
तवे वसूनि संगता विश्वा च सोम सौभगा |
सुदात्वपरिह्व्र्ता ||
तवामिद यवयुर्मम कामो गव्युर्हिरण्ययुः |
तवामश्वयुरेषते ||
तवेदिन्द्राहमाशसा हस्ते दात्रं चना ददे |
दिनस्य वा मघवन सम्भ्र्तस्य वा पूर्धि यवस्य काशिना ||

puroḷāśaṃ no andhasa indra sahasramā bhara |
śatā ca śūra ghonām ||
ā no bhara vyañjanaṃ ghāmaśvamabhyañjanam |
sacā manāhiraṇyayā ||
uta naḥ karṇaśobhanā purūṇi dhṛṣṇavā bhara |
tvaṃ hiśṛṇviṣe vaso ||
nakīṃ vṛdhīka indra te na suṣā na sudā uta |
nānyastvacchūra vāghataḥ ||
nakīmindro nikartave na śakraḥ pariśaktave |
viśvaṃ śṛṇoti paśyati ||
sa manyuṃ martyānāmadabdho ni cikīṣate |
purā nidaścikīṣate ||
kratva it pūrṇamudaraṃ turasyāsti vidhataḥ |
vṛtraghnaḥsomapāvnaḥ ||
tve vasūni saṃghatā viśvā ca soma saubhaghā |
sudātvaparihvṛtā ||
tvāmid yavayurmama kāmo ghavyurhiraṇyayuḥ |
tvāmaśvayureṣate ||
tavedindrāhamāśasā haste dātraṃ canā dade |
dinasya vā maghavan sambhṛtasya vā pūrdhi yavasya kāśinā ||


Next: Hymn 79