Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 54

एतत त इन्द्र वीर्यं गीर्भिर्ग्र्णन्ति कारवः |
ते सतोभन्त ऊर्जमावन घर्तश्चुतं पौरासो नक्षन धीतिभिः ||
नक्षन्त इन्द्रमवसे सुक्र्त्यया येषां सुतेषु मन्दसे |
यथा संवर्ते अमदो यथा कर्श एवास्मे इन्द्र मत्स्व ||
आ नो विश्वे सजोषसो देवासो गन्तनोप नः |
वसवो रुद्रावसे न आ गमञ्छ्र्ण्वन्तु मरुतो हवम ||
पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्त सिन्धवः |
आपो वातः पर्वतासो वनस्पतिः शर्णोतु पर्थिवी हवम ||
यदिन्द्र राधो अस्ति ते माघोनं मघवत्तम |
तेन नो बोधि सधमाद्यो वर्धे भगो दानाय वर्त्रहन ||
आजिपते नर्पते तवमिद धि नो वाज आ वक्षि सुक्रतो |
वीतीहोत्राभिरुत देववीतिभिः ससवांसो वि शर्ण्विरे ||
सन्ति हयर्य आशिष इन्द्र आयुर्जनानाम |
अस्मान नक्षस्वमघवन्नुपावसे धुक्षस्व पिप्युषीमिषम ||
वयं त इन्द्र सतोमेभिर्विधेम तवमस्माकं शतक्रतो |
महि सथूरं शशयं राधो अह्रयं परस्कण्वाय नि तोशय ||

etat ta indra vīryaṃ ghīrbhirghṛṇanti kāravaḥ |
te stobhanta ūrjamāvan ghṛtaścutaṃ paurāso nakṣan dhītibhiḥ ||
nakṣanta indramavase sukṛtyayā yeṣāṃ suteṣu mandase |
yathā saṃvarte amado yathā kṛśa evāsme indra matsva ||
ā no viśve sajoṣaso devāso ghantanopa naḥ |
vasavo rudrāavase na ā ghamañchṛṇvantu maruto havam ||
pūṣā viṣṇurhavanaṃ me sarasvatyavantu sapta sindhavaḥ |
āpo vātaḥ parvatāso vanaspatiḥ śṛṇotu pṛthivī havam ||
yadindra rādho asti te māghonaṃ maghavattama |
tena no bodhi sadhamādyo vṛdhe bhagho dānāya vṛtrahan ||
ājipate nṛpate tvamid dhi no vāja ā vakṣi sukrato |
vītīhotrābhiruta devavītibhiḥ sasavāṃso vi śṛṇvire ||
santi hyarya āśiṣa indra āyurjanānām |
asmān nakṣasvamaghavannupāvase dhukṣasva pipyuṣīmiṣam ||
vayaṃ ta indra stomebhirvidhema tvamasmākaṃ śatakrato |
mahi sthūraṃ śaśayaṃ rādho ahrayaṃ praskaṇvāya ni tośaya ||


Next: Hymn 55