Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 52

यथा मनौ विवस्वति सोमं शक्रापिबः सुतम |
यथा तरिते छन्द इन्द्र जुजोषस्यायौ मादयसे सचा ||
पर्षध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः |
यथा सोमं दशशिप्रे दशोण्ये सयूमरश्माव रजूनसि ||
य उक्था केवला दधे यः सोमं धर्षितापिबत |
यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः ||
यस्य तवमिन्द्र सतोमेषु चाकनो वाजे वाजिञ्छतक्रतो |
तं तवा वयं सुदुघामिव गोदुहो जुहूमसि शरवस्यवः ||
यो नो दाता स नः पिता महानुग्र ईशानक्र्त |
अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य पर दातु नः ||
यस्मै तवं वसो दानाय मंहसे स रायस पोषमिन्वति |
वसूयवो वसुपतिं शतक्रतुं सतोमैरिन्द्रं हवामहे ||
कदा चन पर युछस्युभे नि पासि जन्मनी |
तुरीयादित्य हवनं त इन्द्रियमा तस्थावम्र्तं दिवि ||
यस्मै तवं मघवन्निन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे |
अस्माकं गिर उत सुष्टुतिं वसो कण्ववच्छ्र्णुधी हवम ||
अस्तावि मन्म पूर्व्यं बरह्मेन्द्राय वोचत |
पूर्वीरतस्य बर्हतीरनूषत सतोतुर्मेधा अस्र्क्षत ||
समिन्द्रो रायो बर्हतीरधूनुत सं कषोणी समु सूर्यम |
सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ||

yathā manau vivasvati somaṃ śakrāpibaḥ sutam |
yathā trite chanda indra jujoṣasyāyau mādayase sacā ||
pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ |
yathā somaṃ daśaśipre daśoṇye syūmaraśmāv ṛjūnasi ||
ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣitāpibat |
yasmai viṣṇustrīṇi padā vicakrama upa mitrasya dharmabhiḥ ||
yasya tvamindra stomeṣu cākano vāje vājiñchatakrato |
taṃ tvā vayaṃ sudughāmiva ghoduho juhūmasi śravasyavaḥ ||
yo no dātā sa naḥ pitā mahānughra īśānakṛt |
ayāmannughro maghavā purūvasurghoraśvasya pra dātu naḥ ||
yasmai tvaṃ vaso dānāya maṃhase sa rāyas poṣaminvati |
vasūyavo vasupatiṃ śatakratuṃ stomairindraṃ havāmahe ||
kadā cana pra yuchasyubhe ni pāsi janmanī |
turīyāditya havanaṃ ta indriyamā tasthāvamṛtaṃ divi ||
yasmai tvaṃ maghavannindra ghirvaṇaḥ śikṣo śikṣasi dāśuṣe |
asmākaṃ ghira uta suṣṭutiṃ vaso kaṇvavacchṛṇudhī havam ||
astāvi manma pūrvyaṃ brahmendrāya vocata |
pūrvīrtasya bṛhatīranūṣata stoturmedhā asṛkṣata ||
samindro rāyo bṛhatīradhūnuta saṃ kṣoṇī samu sūryam |
saṃ śukrāsaḥ śucayaḥ saṃ ghavāśiraḥ somā indramamandiṣuḥ ||


Next: Hymn 53