Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 48

सवादोरभक्षि वयसः सुमेधाः सवाध्यो वरिवोवित्तरस्य |
विश्वे यं देवा उत मर्त्यासो मधु बरुवन्तो अभि संचरन्ति ||
अन्तश्च परागा अदितिर्भवास्यवयाता हरसो दैव्यस्य |
इन्दविन्द्रस्य सख्यं जुषाणः शरौष्टीव धुरमनु राय रध्याः ||
अपाम सोममम्र्ता अभूमागन्म जयोतिरविदाम देवान |
किं नूनमस्मान कर्णवदरातिः किमु धूर्तिरम्र्त मर्त्यस्य ||
शं नो भव हर्द आ पीत इन्दो पितेव सोम सूनवे सुशेवः |
सखेव सख्य उरुशंस धीरः पर ण आयुर्जीवसे सोमतारीः ||
इमे मा पीता यशस उरुष्यवो रथं न गावः समनाहपर्वसु |
ते मा रक्षन्तु विस्रसश्चरित्रादुत मा सरामाद्यवयन्त्विन्दवः ||
अग्निं न मा मथितं सं दिदीपः पर चक्षय कर्णुहि वस्यसो नः |
अथा हि ते मद आ सोम मन्ये रेवानिव पर चरापुष्टिमछ ||
इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः |
सोम राजन पर ण आयूंषि तारीरहानीव सूर्यो वासराणि ||
सोम राजन मर्ळया नः सवस्ति तव समसि वरत्यास्तस्य विद्धि |
अलर्ति दक्ष उत मन्युरिन्दो मा नो अर्यो अनुकामं परादाः ||
तवं हि नस्तन्वः सोम गोपा गात्रे-गात्रे निषसत्था नर्चक्षाः |
यत ते वयं परमिनाम वरतानि स नो मर्ळ सुषखादेव वस्यः ||
रदूदरेण साख्या सचेय यो मा न रिष्येद धर्यश्व पीतः |
अयं यः सोमो नयधाय्यस्मे तस्मा इन्द्रं परतिरमेम्यायुः ||
अप तया अस्थुरनिरा अमीवा निरत्रसन तमिषीचीरभैषुः |
आ सोमो अस्मानरुहद विहाया अगन्म यत्र परतिरन्त आयुः ||
यो न इन्दुः पितरो हर्त्सु पीतो.अमर्त्यो मर्त्यानाविवेश |
तस्मै सोमाय हविषा विधेम मर्ळीके अस्य सुमतौ सयाम ||
तवं सोम पित्र्भिः संविदानो.अनु दयावाप्र्थिवी आ ततन्थ |
तस्मै त इन्दो हविषा विधेम वयं सयाम पतयो रयीणाम ||
तरातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः |
वयं सोमस्य विश्वह परियासः सुवीरासो विदथमावदेम ||
तवं नः सोम विश्वतो वयोधास्त्वं सवर्विदा विशा नर्चक्षाः |
तवं न इन्द ऊतिभिः सजोषाः पाहि पश्चातादुत वा पुरस्तात ||

svādorabhakṣi vayasaḥ sumedhāḥ svādhyo varivovittarasya |
viśve yaṃ devā uta martyāso madhu bruvanto abhi saṃcaranti ||
antaśca prāghā aditirbhavāsyavayātā haraso daivyasya |
indavindrasya sakhyaṃ juṣāṇaḥ śrauṣṭīva dhuramanu rāya ṛdhyāḥ ||
apāma somamamṛtā abhūmāghanma jyotiravidāma devān |
kiṃ nūnamasmān kṛṇavadarātiḥ kimu dhūrtiramṛta martyasya ||
śaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ |
sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyurjīvase somatārīḥ ||
ime mā pītā yaśasa uruṣyavo rathaṃ na ghāvaḥ samanāhaparvasu |
te mā rakṣantu visrasaścaritrāduta mā srāmādyavayantvindavaḥ ||
aghniṃ na mā mathitaṃ saṃ didīpaḥ pra cakṣaya kṛṇuhi vasyaso naḥ |
athā hi te mada ā soma manye revāniva pra carāpuṣṭimacha ||
iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ |
soma rājan pra ṇa āyūṃṣi tārīrahānīva sūryo vāsarāṇi ||
soma rājan mṛḷayā naḥ svasti tava smasi vratyāstasya viddhi |
alarti dakṣa uta manyurindo mā no aryo anukāmaṃ parādāḥ ||
tvaṃ hi nastanvaḥ soma ghopā ghātre-ghātre niṣasatthā nṛcakṣāḥ |
yat te vayaṃ pramināma vratāni sa no mṛḷa suṣakhādeva vasyaḥ ||
ṛdūdareṇa sākhyā saceya yo mā na riṣyed dharyaśva pītaḥ |
ayaṃ yaḥ somo nyadhāyyasme tasmā indraṃ pratiramemyāyuḥ ||
apa tyā asthuranirā amīvā niratrasan tamiṣīcīrabhaiṣuḥ |
ā somo asmānaruhad vihāyā aghanma yatra pratiranta āyuḥ ||
yo na induḥ pitaro hṛtsu pīto.amartyo martyānāviveśa |
tasmai somāya haviṣā vidhema mṛḷīke asya sumatau syāma ||
tvaṃ soma pitṛbhiḥ saṃvidāno.anu dyāvāpṛthivī ā tatantha |
tasmai ta indo haviṣā vidhema vayaṃ syāma patayo rayīṇām ||
trātāro devā adhi vocatā no mā no nidrā īśata mota jalpiḥ |
vayaṃ somasya viśvaha priyāsaḥ suvīrāso vidathamāvadema ||
tvaṃ naḥ soma viśvato vayodhāstvaṃ svarvidā viśā nṛcakṣāḥ |
tvaṃ na inda ūtibhiḥ sajoṣāḥ pāhi paścātāduta vā purastāt ||


Next: Hymn 49