Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 40

इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम |
येन दर्ळ्हा समत्स्वा वीळु चित साहिषीमह्यग्निर्वनेव वात इन नभन्तामन्यके समे ||
नहि वां वव्रयामहे.अथेन्द्रमिद यजामहे शविष्ठं नर्णां नरम |
स नः कदा चिदर्वता गमदा वाजसातयेगमदा मेधसातये नभन्तामन्यके समे ||
ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः |
ता उ कवित्वना कवी पर्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे ||
अभ्यर्च नभाकवदिन्द्राग्नी यजसा गिरा |
ययोर्विश्वमिदं जगदियं दयौः पर्थिवी मह्युपस्थे बिभ्र्तो वसु नभन्तामन्यके समे ||
पर बरह्माणि नभाकवदिन्द्राग्निभ्यामिरज्यत |
या सप्तबुध्नमर्णवं जिह्मबारमपोर्णुत इन्द्र ईशान ओजसा नभन्तामन्यके समे ||
अपि वर्श्च पुराणवद वरततेरिव गुष्पितमोजो दासस्य दम्भय |
वयं तदस्य सम्भ्र्तं वस्विन्द्रेण वि भजेमहि नभन्तामन्यके समे ||
यदिन्द्राग्नी जना इमे विह्वयन्ते तना गिरा |
अस्माकेभिर्न्र्भिर्वयं सासह्याम पर्तन्यतो वनुयाम वनुष्यतो नभन्तामन्यके समे ||
या नु शवेताववो दिव उच्चरात उप दयुभिः |
इन्द्राग्न्योरनु वरतमुहाना यन्ति सिन्धवो यान सीं बन्धादमुञ्चतां नभन्तामन्यके समे ||
पूर्वीष ट इन्द्रोपमातयः पूर्वीरुत परशस्तयः सूनोहिन्वस्य हरिवः |
वस्वो वीरस्याप्र्चो या नु साधन्त नो धियो नभन्तामन्यके समे ||
तं शिशीता सुव्र्क्तिभिस्त्वेषं सत्वानं रग्मियम |
उतो नुचिद य ओजसा शुष्णस्याण्डानि भेदति जेषत सवर्वतीरपो नभन्तामन्यके समे ||
तं शिशीता सवध्वरं सत्यं सत्वानं रत्वियम |
उतो नुचिद य ओहत आण्डा शुष्णस्य भेदत्यजैः सवर्वतीरपो नभन्तामन्यके समे ||
एवेन्द्राग्निभ्यां पित्र्वन नवीयो मन्धात्र्वदङगिरस्वदवाचि |
तरिधातुना शर्मणा पातमस्मान वयं सयाम पतयो रयीणाम ||

indrāghnī yuvaṃ su naḥ sahantā dāsatho rayim |
yena dṛḷhā samatsvā vīḷu cit sāhiṣīmahyaghnirvaneva vāta in nabhantāmanyake same ||
nahi vāṃ vavrayāmahe.athendramid yajāmahe śaviṣṭhaṃ nṛṇāṃ naram |
sa naḥ kadā cidarvatā ghamadā vājasātayeghamadā medhasātaye nabhantāmanyake same ||
tā hi madhyaṃ bharāṇāmindrāghnī adhikṣitaḥ |
tā u kavitvanā kavī pṛchyamānā sakhīyate saṃ dhītamaśnutaṃ narā nabhantāmanyake same ||
abhyarca nabhākavadindrāghnī yajasā ghirā |
yayorviśvamidaṃ jaghadiyaṃ dyauḥ pṛthivī mahyupasthe bibhṛto vasu nabhantāmanyake same ||
pra brahmāṇi nabhākavadindrāghnibhyāmirajyata |
yā saptabudhnamarṇavaṃ jihmabāramaporṇuta indra īśāna ojasā nabhantāmanyake same ||
api vṛśca purāṇavad vratateriva ghuṣpitamojo dāsasya dambhaya |
vayaṃ tadasya sambhṛtaṃ vasvindreṇa vi bhajemahi nabhantāmanyake same ||
yadindrāghnī janā ime vihvayante tanā ghirā |
asmākebhirnṛbhirvayaṃ sāsahyāma pṛtanyato vanuyāma vanuṣyato nabhantāmanyake same ||
yā nu śvetāvavo diva uccarāta upa dyubhiḥ |
indrāghnyoranu vratamuhānā yanti sindhavo yān sīṃ bandhādamuñcatāṃ nabhantāmanyake same ||
pūrvīṣ ṭa indropamātayaḥ pūrvīruta praśastayaḥ sūnohinvasya harivaḥ |
vasvo vīrasyāpṛco yā nu sādhanta no dhiyo nabhantāmanyake same ||
taṃ śiśītā suvṛktibhistveṣaṃ satvānaṃ ṛghmiyam |
uto nucid ya ojasā śuṣṇasyāṇḍāni bhedati jeṣat svarvatīrapo nabhantāmanyake same ||
taṃ śiśītā svadhvaraṃ satyaṃ satvānaṃ ṛtviyam |
uto nucid ya ohata āṇḍā śuṣṇasya bhedatyajaiḥ svarvatīrapo nabhantāmanyake same ||
evendrāghnibhyāṃ pitṛvan navīyo mandhātṛvadaṅghirasvadavāci |
tridhātunā śarmaṇā pātamasmān vayaṃ syāma patayo rayīṇām ||


Next: Hymn 41