Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 32

पर कर्तान्य रजीषिणः कण्वा इन्द्रस्य गाथया |
मदे सोमस्य वोचत ||
यः सर्बिन्दमनर्शनिं पिप्रुं दासमहीशुवम |
वधीदुग्रो रिणन्नपः ||
नयर्बुदस्य विष्टपं वर्ष्माणं बर्हतस्तिर |
कर्षे तदिन्द्र पौंस्यम ||
परति शरुताय वो धर्षत तूर्णाशं न गिरेरधि |
हुवेसुशिप्रमूतये ||
स गोरश्वस्य वि वरजं मन्दानः सोम्येभ्यः |
पुरं नशूर दर्षसि ||
यदि मे रारणः सुत उक्थे वा दधसे चनः |
आरादुपस्वधा गहि ||
वयं घा ते अपि षमसि सतोतार इन्द्र गिर्वणः |
तवं नो जिन्व सोमपाः ||
उत नः पितुमा भर संरराणो अविक्षितम |
मघवन भूरि ते वसु ||
उत नो गोमतस कर्धि हिरण्यवतो अश्विनः |
इळाभिः सं रभेमहि ||
बर्बदुक्थं हवामहे सर्प्रकरस्नमूतये |
साधु कर्ण्वन्तमवसे ||
यः संस्थे चिच्छतक्रतुरादीं कर्णोति वर्त्रहा |
जरित्र्भ्यः पुरूवसुः ||
स नः शक्रश्चिदा शकद दानवानन्तराभरः |
इन्द्रोविश्वाभिरूतिभिः ||
यो रायो.अवनिर्महान सुपारः सुन्वतः सखा |
तमिन्द्रमभि गायत ||
आयन्तारं महि सथिरं पर्तनासु शरवोजितम |
भूरेरीशानमोजसा ||
नकिरस्य शचीनां नियन्ता सून्र्तानाम |
नकिर्वक्ता नदादिति ||
न नूनं बरह्मणां रणं पराशूनामस्ति सुन्वताम |
न सोमो अप्रता पपे ||
पन्य इदुप गायत पन्य उक्थानि शंसत |
बरह्मा कर्णोतपन्य इत ||
पन्य आ दर्दिरच्छता सहस्रा वाज्यव्र्तः |
इन्द्रो यो यज्वनो वर्धः ||
वि षू चर सवधा अनु कर्ष्टीनामन्वाहुवः |
इन्द्र पिब सुतानाम ||
पिब सवधैनवानामुत यस्तुग्र्ये सचा |
उतायमिन्द्र यस्तव ||
अतीहि मन्युषाविणं सुषुवांसमुपारणे |
इमं रातंसुतं पिब ||
इहि तिस्रः परावत इहि पञ्च जनानति |
धेना इन्द्रावचाकशत ||
सूर्यो रश्मिं यथा सर्जा तवा यछन्तु मे गिरः |
निम्नमापो न सध्र्यक ||
अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे |
भरासुतस्य पीतये ||
य उद्नः फलिगं भिनन नयक सिन्धून्रवास्र्जत |
यो गोषुपक्वं धारयत ||
अहन वर्त्रं रचीषम और्णवाभमहीशुवम |
हिमेनाविध्यदर्बुदम ||
पर व उग्राय निष्टुरे.अषाळ्हाय परसक्षिणे |
देवत्तं बरह्म गायत ||
यो विश्वान्यभि वरता सोमस्य मदे अन्धसः |
इन्द्रो देवेषु चेतति ||
इह तया सधमाद्या हरी हिरण्यकेश्या |
वोळ्हामभि परयो हितम ||
अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी |
सोमपेयायवक्षतः ||

pra kṛtāny ṛjīṣiṇaḥ kaṇvā indrasya ghāthayā |
made somasya vocata ||
yaḥ sṛbindamanarśaniṃ pipruṃ dāsamahīśuvam |
vadhīdughro riṇannapaḥ ||
nyarbudasya viṣṭapaṃ varṣmāṇaṃ bṛhatastira |
kṛṣe tadindra pauṃsyam ||
prati śrutāya vo dhṛṣat tūrṇāśaṃ na ghireradhi |
huvesuśipramūtaye ||
sa ghoraśvasya vi vrajaṃ mandānaḥ somyebhyaḥ |
puraṃ naśūra darṣasi ||
yadi me rāraṇaḥ suta ukthe vā dadhase canaḥ |
ārādupasvadhā ghahi ||
vayaṃ ghā te api ṣmasi stotāra indra ghirvaṇaḥ |
tvaṃ no jinva somapāḥ ||
uta naḥ pitumā bhara saṃrarāṇo avikṣitam |
maghavan bhūri te vasu ||
uta no ghomatas kṛdhi hiraṇyavato aśvinaḥ |
iḷābhiḥ saṃ rabhemahi ||
bṛbadukthaṃ havāmahe sṛprakarasnamūtaye |
sādhu kṛṇvantamavase ||
yaḥ saṃsthe cicchatakraturādīṃ kṛṇoti vṛtrahā |
jaritṛbhyaḥ purūvasuḥ ||
sa naḥ śakraścidā śakad dānavānantarābharaḥ |
indroviśvābhirūtibhiḥ ||
yo rāyo.avanirmahān supāraḥ sunvataḥ sakhā |
tamindramabhi ghāyata ||
āyantāraṃ mahi sthiraṃ pṛtanāsu śravojitam |
bhūrerīśānamojasā ||
nakirasya śacīnāṃ niyantā sūnṛtānām |
nakirvaktā nadāditi ||
na nūnaṃ brahmaṇāṃ ṛṇaṃ prāśūnāmasti sunvatām |
na somo apratā pape ||
panya idupa ghāyata panya ukthāni śaṃsata |
brahmā kṛṇotapanya it ||
panya ā dardiracchatā sahasrā vājyavṛtaḥ |
indro yo yajvano vṛdhaḥ ||
vi ṣū cara svadhā anu kṛṣṭīnāmanvāhuvaḥ |
indra piba sutānām ||
piba svadhainavānāmuta yastughrye sacā |
utāyamindra yastava ||
atīhi manyuṣāviṇaṃ suṣuvāṃsamupāraṇe |
imaṃ rātaṃsutaṃ piba ||
ihi tisraḥ parāvata ihi pañca janānati |
dhenā indrāvacākaśat ||
sūryo raśmiṃ yathā sṛjā tvā yachantu me ghiraḥ |
nimnamāpo na sadhryak ||
adhvaryavā tu hi ṣiñca somaṃ vīrāya śipriṇe |
bharāsutasya pītaye ||
ya udnaḥ phalighaṃ bhinan nyak sindhūnravāsṛjat |
yo ghoṣupakvaṃ dhārayat ||
ahan vṛtraṃ ṛcīṣama aurṇavābhamahīśuvam |
himenāvidhyadarbudam ||
pra va ughrāya niṣṭure.aṣāḷhāya prasakṣiṇe |
devattaṃ brahma ghāyata ||
yo viśvānyabhi vratā somasya made andhasaḥ |
indro deveṣu cetati ||
iha tyā sadhamādyā harī hiraṇyakeśyā |
voḷhāmabhi prayo hitam ||
arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī |
somapeyāyavakṣataḥ ||


Next: Hymn 33