Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 20

आ गन्ता मा रिषण्यत परस्थावानो माप सथाता समन्यवः |
सथिरा चिन नमयिष्णवः ||
वीळुपविभिर्मरुत रभुक्षण आ रुद्रासः सुदीतिभिः |
इषा नो अद्या गता पुरुस्प्र्हो यज्ञमा सोभरीयवः ||
विद्मा हि रुद्रियाणां शुष्ममुग्रं मरुतां शिमीवताम |
विष्णोरेषस्य मीळ्हुषाम ||
वि दवीपानि पापतन तिष्ठद दुछुनोभे युजन्त रोदसी |
पर धन्वान्यैरत शुभ्रखादयो यदेजथ सवभानवः ||
अच्युता चिद वो अज्मन्ना नानदति पर्वतासो वनस्पतिः |
भूमिर्यामेषु रेजते ||
अमाय वो मरुतो यातवे दयौर्जिहीत उत्तरा बर्हत |
यत्रा नरो देदिशते तनूष्वा तवक्षांसि बाह्वोजसः ||
सवधामनु शरियं नरो महि तवेषा अमवन्तो वर्षप्सवः |
वहन्ते अह्रुतप्सवः ||
गोभिर्वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये |
गोबन्धवः सुजातास इषे भुजे महान्तो नः सपरसे नु ||
परति वो वर्षदञ्जयो वर्ष्णे शर्धाय मारुताय भरध्वम |
हव्या वर्षप्रयाव्णे ||
वर्षणश्वेन मरुतो वर्षप्सुना रथेन वर्षनाभिना |
आ शयेनासो न पक्षिणो वर्था नरो हव्या नो वीतये गत ||
समानमञ्ज्येषां वि भराजन्ते रुक्मासो अधि बाहुषु |
दविद्युतत्य रष्टयः ||
त उग्रासो वर्षण उग्रबाहवो नकिष टनूषु येतिरे |
सथिरा धन्वान्यायुधा रथेषु वो.अनीकेष्वधि शरियः ||
येषामर्णो न सप्रथो नाम तवेषं शश्वतामेकमिद्भुजे |
वयो न पित्र्यं सहः ||
तान वन्दस्व मरुतस्तानुप सतुहि तेषां हि धुनीनाम |
अराणां न चरमस्तदेषां दाना मह्ना तदेषाम ||
सुभगः स व ऊतिष्वास पूर्वासु मरुतो वयुष्टिषु |
योवा नूनमुतासति ||
यस्य वा यूयं परति वाजिनो नर आ हव्या वीतये गथ |
अभि ष दयुम्नैरुत वाजसातिभिः सुम्ना वो धूतयो नशत ||
यथा रुद्रस्य सूनवो दिवो वशन्त्यसुरस्य वेधसः |
युवानस्तथेदसत ||
ये चार्हन्ति मरुतः सुदानवः समन मीळ्हुषश्चरन्ति ये |
अतश्चिदा न उप वस्यसा हर्दा युवान आ वव्र्ध्वम ||
यून ऊ षु नविष्ठया वर्ष्णः पावकानभि सोभरे गिरा |
गाय गा इव चर्क्र्षत ||
साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पर्त्सु होत्र्षु |
वर्ष्णश्चन्द्रान न सुश्रवस्तमान गिरा वन्दस्व मरुतो अह ||
गावश्चिद घा समन्यवः सजात्येन मरुतः सबन्धवः |
रिहते ककुभो मिथः ||
मर्तश्चिद वो नर्तवो रुक्मवक्षस उप भरात्र्त्वमायति |
अधिनो गात मरुतः सदा हि व आपित्वमस्ति निध्रुवि ||
मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः |
यूयंसखायः सप्तयः ||
याभिः सिन्धुमवथ याभिस्तूर्वथ याभिर्दशस्यथाक्रिविम |
मयो नो भूतोतिभिर्मयोभुवः शिवाभिरसचद्विषः ||
यत सिन्धौ यदसिक्न्यां यत समुद्रेषु मरुतः सुबर्हिषः |
यत पर्वतेषु भेषजम ||
विश्वं पश्यन्तो बिभ्र्था तनूष्वा तेना नो अधि वोचत |
कषमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतं पुनः ||

ā ghantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ |
sthirā cin namayiṣṇavaḥ ||
vīḷupavibhirmaruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ |
iṣā no adyā ghatā puruspṛho yajñamā sobharīyavaḥ ||
vidmā hi rudriyāṇāṃ śuṣmamughraṃ marutāṃ śimīvatām |
viṣṇoreṣasya mīḷhuṣām ||
vi dvīpāni pāpatan tiṣṭhad duchunobhe yujanta rodasī |
pra dhanvānyairata śubhrakhādayo yadejatha svabhānavaḥ ||
acyutā cid vo ajmannā nānadati parvatāso vanaspatiḥ |
bhūmiryāmeṣu rejate ||
amāya vo maruto yātave dyaurjihīta uttarā bṛhat |
yatrā naro dediśate tanūṣvā tvakṣāṃsi bāhvojasaḥ ||
svadhāmanu śriyaṃ naro mahi tveṣā amavanto vṛṣapsavaḥ |
vahante ahrutapsavaḥ ||
ghobhirvāṇo ajyate sobharīṇāṃ rathe kośe hiraṇyaye |
ghobandhavaḥ sujātāsa iṣe bhuje mahānto naḥ sparase nu ||
prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam |
havyā vṛṣaprayāvṇe ||
vṛṣaṇaśvena maruto vṛṣapsunā rathena vṛṣanābhinā |
ā śyenāso na pakṣiṇo vṛthā naro havyā no vītaye ghata ||
samānamañjyeṣāṃ vi bhrājante rukmāso adhi bāhuṣu |
davidyutaty ṛṣṭayaḥ ||
ta ughrāso vṛṣaṇa ughrabāhavo nakiṣ ṭanūṣu yetire |
sthirā dhanvānyāyudhā ratheṣu vo.anīkeṣvadhi śriyaḥ ||
yeṣāmarṇo na sapratho nāma tveṣaṃ śaśvatāmekamidbhuje |
vayo na pitryaṃ sahaḥ ||
tān vandasva marutastānupa stuhi teṣāṃ hi dhunīnām |
arāṇāṃ na caramastadeṣāṃ dānā mahnā tadeṣām ||
subhaghaḥ sa va ūtiṣvāsa pūrvāsu maruto vyuṣṭiṣu |
yovā nūnamutāsati ||
yasya vā yūyaṃ prati vājino nara ā havyā vītaye ghatha |
abhi ṣa dyumnairuta vājasātibhiḥ sumnā vo dhūtayo naśat ||
yathā rudrasya sūnavo divo vaśantyasurasya vedhasaḥ |
yuvānastathedasat ||
ye cārhanti marutaḥ sudānavaḥ sman mīḷhuṣaścaranti ye |
ataścidā na upa vasyasā hṛdā yuvāna ā vavṛdhvam ||
yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakānabhi sobhare ghirā |
ghāya ghā iva carkṛṣat ||
sāhā ye santi muṣṭiheva havyo viśvāsu pṛtsu hotṛṣu |
vṛṣṇaścandrān na suśravastamān ghirā vandasva maruto aha ||
ghāvaścid ghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ |
rihate kakubho mithaḥ ||
martaścid vo nṛtavo rukmavakṣasa upa bhrātṛtvamāyati |
adhino ghāta marutaḥ sadā hi va āpitvamasti nidhruvi ||
maruto mārutasya na ā bheṣajasya vahatā sudānavaḥ |
yūyaṃsakhāyaḥ saptayaḥ ||
yābhiḥ sindhumavatha yābhistūrvatha yābhirdaśasyathākrivim |
mayo no bhūtotibhirmayobhuvaḥ śivābhirasacadviṣaḥ ||
yat sindhau yadasiknyāṃ yat samudreṣu marutaḥ subarhiṣaḥ |
yat parvateṣu bheṣajam ||
viśvaṃ paśyanto bibhṛthā tanūṣvā tenā no adhi vocata |
kṣamā rapo maruta āturasya na iṣkartā vihrutaṃ punaḥ ||


Next: Hymn 21