Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 9

आ नूनमश्विना युवं वत्सस्य गन्तमवसे |
परास्मै यछतमव्र्कं पर्थु छर्दिर्युयुतं या अरातयः ||
यदन्तरिक्षे यद दिवि यत पञ्च मानुषाननु |
नर्म्णन्तद धत्तमश्विना ||
ये वां दंसांस्यश्विना विप्रासः परिमाम्र्शुः |
एवेत काण्वस्य बोधतम ||
अयं वां घर्मो अश्विना सतोमेन परि षिच्यते |
अयं सोमो मधुमान वाजिनीवसू येन वर्त्रं चिकेतथः ||
यदप्सु यद वनस्पतौ यदोषधीषु पुरुदंससा कर्तम |
तेन माविष्टमश्विना ||
यन नासत्या भुरण्यथो यद वा देव भिषज्यथः |
अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गछथः ||
आ नूनमश्विनोरषिः सतोमं चिकेत वामया |
आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ||
आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना |
आ वां सतोमा इमे मम नभो न चुच्यवीरत ||
यदद्य वां नासत्योक्थैराचुच्युवीमहि |
यद वा वाणीभिरश्विनेवेत काण्वस्य बोधतम ||
यद वां कक्षीवानुत यद वयश्व रषिर्यद वां दीर्घतमा जुहाव |
पर्थी यद वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम ||
यातं छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस्तनूपा |
वर्तिस्तोकाय तनयाय यातम ||
यदिन्द्रेण सरथं याथो अश्विना यद वा वायुना भवथः समोकसा |
यदादित्येभिरभुभिः सजोषसा यद वा विष्णोर्विक्रमणेषु तिष्ठथः ||
यदद्याश्विनावहं हुवेय वाजसातये |
यत पर्त्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः ||
आ नूनं यातमश्विनेमा हव्यानि वां हिता |
इमे सोमासोधि तुर्वशे यदाविमे कण्वेषु वामथ ||
यन नासत्या पराके अर्वाके अस्ति भेषजम |
तेन नूनं विमदाय परचेतसा छर्दिर्वत्साय यछतम ||
अभुत्स्यु पर देव्या साकं वाचाहमश्विनोः |
वयावर्देव्या मतिं वि रातिं मर्त्येभ्यः ||
पर बोधयोषो अश्विना पर देवि सून्र्ते महि |
पर यज्ञहोतरानुषक पर मदाय शरवो बर्हत ||
यदुषो यासि भानुना सं सूर्येण रोचसे |
आ हायमश्विनो रथो वर्तिर्याति नर्पाय्यम ||
यदापीतासो अंशवो गावो न दुह्र ऊधभिः |
यद वा वाणीरनूषत पर देवयन्तो अश्विना ||
पर दयुम्नाय पर शवसे पर नर्षाह्याय शर्मणे |
पर दक्षाय परचेतसा ||
यन नूनं धीभिरश्विना पितुर्योना निषीदथः यद वासुम्नेभिरुक्थ्या ||

ā nūnamaśvinā yuvaṃ vatsasya ghantamavase |
prāsmai yachatamavṛkaṃ pṛthu chardiryuyutaṃ yā arātayaḥ ||
yadantarikṣe yad divi yat pañca mānuṣānanu |
nṛmṇantad dhattamaśvinā ||
ye vāṃ daṃsāṃsyaśvinā viprāsaḥ parimāmṛśuḥ |
evet kāṇvasya bodhatam ||
ayaṃ vāṃ gharmo aśvinā stomena pari ṣicyate |
ayaṃ somo madhumān vājinīvasū yena vṛtraṃ ciketathaḥ ||
yadapsu yad vanaspatau yadoṣadhīṣu purudaṃsasā kṛtam |
tena māviṣṭamaśvinā ||
yan nāsatyā bhuraṇyatho yad vā deva bhiṣajyathaḥ |
ayaṃ vāṃ vatso matibhirna vindhate haviṣmantaṃ hi ghachathaḥ ||
ā nūnamaśvinorṣiḥ stomaṃ ciketa vāmayā |
ā somaṃ madhumattamaṃ gharmaṃ siñcādatharvaṇi ||
ā nūnaṃ raghuvartaniṃ rathaṃ tiṣṭhātho aśvinā |
ā vāṃ stomā ime mama nabho na cucyavīrata ||
yadadya vāṃ nāsatyokthairācucyuvīmahi |
yad vā vāṇībhiraśvinevet kāṇvasya bodhatam ||
yad vāṃ kakṣīvānuta yad vyaśva ṛṣiryad vāṃ dīrghatamā juhāva |
pṛthī yad vāṃ vainyaḥ sādaneṣvevedato aśvinā cetayethām ||
yātaṃ chardiṣpā uta naḥ paraspā bhūtaṃ jaghatpā uta nastanūpā |
vartistokāya tanayāya yātam ||
yadindreṇa sarathaṃ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā |
yadādityebhirbhubhiḥ sajoṣasā yad vā viṣṇorvikramaṇeṣu tiṣṭhathaḥ ||
yadadyāśvināvahaṃ huveya vājasātaye |
yat pṛtsu turvaṇe sahastacchreṣṭhamaśvinoravaḥ ||
ā nūnaṃ yātamaśvinemā havyāni vāṃ hitā |
ime somāsoadhi turvaśe yadāvime kaṇveṣu vāmatha ||
yan nāsatyā parāke arvāke asti bheṣajam |
tena nūnaṃ vimadāya pracetasā chardirvatsāya yachatam ||
abhutsyu pra devyā sākaṃ vācāhamaśvinoḥ |
vyāvardevyā matiṃ vi rātiṃ martyebhyaḥ ||
pra bodhayoṣo aśvinā pra devi sūnṛte mahi |
pra yajñahotarānuṣak pra madāya śravo bṛhat ||
yaduṣo yāsi bhānunā saṃ sūryeṇa rocase |
ā hāyamaśvino ratho vartiryāti nṛpāyyam ||
yadāpītāso aṃśavo ghāvo na duhra ūdhabhiḥ |
yad vā vāṇīranūṣata pra devayanto aśvinā ||
pra dyumnāya pra śavase pra nṛṣāhyāya śarmaṇe |
pra dakṣāya pracetasā ||
yan nūnaṃ dhībhiraśvinā pituryonā niṣīdathaḥ yad vāsumnebhirukthyā ||


Next: Hymn 10