Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 1

मा चिदन्यद वि शंसत सखायो मा रिषण्यत |
इन्द्रमित्स्तोता वर्षणं सचा सुते मुहुरुक्था च शंसत ||
अवक्रक्षिणं वर्षभं यथाजुरं गां न चर्षणीसहम |
विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम ||
यच्चिद धि तवा जना इमे नाना हवन्त ऊतये |
अस्माकं बरह्मेदमिन्द्र भूतु ते.अह विश्वा च वर्धनम ||
वि तर्तूर्यन्ते मघवन विपश्चितो.अर्यो विपो जनानाम |
उप करमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये ||
महे चन तवामद्रिवः परा शुल्काय देयाम |
न सहस्रायनायुताय वज्रिवो न शताय शतामघ ||
वस्यानिन्द्रासि मे पितुरुत भरातुरभुञ्जतः |
माता चमे छदयथः समा वसो वसुत्वनाय राधसे ||
कवेयथ कवेदसि पुरुत्रा चिद धि ते मनः |
अलर्षि युध्म खजक्र्त पुरन्दर पर गायत्रा अगासिषुः ||
परास्मै गायत्रमर्चत वावातुर्यः पुरन्दरः |
याभिःकाण्वस्योप बर्हिरासदं यासद वज्री भिनत पुरः ||
ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः |
अश्वासो येते वर्षणो रघुद्रुवस्तेभिर्नस्तूयमा गहि ||
आ तवद्य सबर्दुघां हुवे गायत्रवेपसम |
इन्द्रं धेनुंसुदुघामन्यामिषमुरुधारामरंक्र्तम ||
यत तुदत सूर एतशं वङकू वातस्य पर्णिना |
वहत कुत्समार्जुनेयं शतक्रतुः तसरद गन्धर्वमस्त्र्तम ||
य रते चिदभिश्रिषः पुरा जत्रुभ्य आत्र्दः |
सन्धातासन्धिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः ||
मा भूम निष्ट्या इवेन्द्र तवदरणा इव |
वनानि न परजहितान्यद्रिवो दुरोषासो अमन्महि ||
अमन्महीदनाशवो.अनुग्रासश्च वर्त्रहन |
सक्र्त सु ते महता शूर राधसानु सतोमं मुदीमहि ||
यदि सतोमं मम शरवदस्माकमिन्द्रमिन्दवः |
तिरः पवित्रं सस्र्वांस आशवो मन्दन्तु तुग्र्याव्र्धः ||
आ तवद्य सधस्तुतिं वावातुः सख्युरा गहि |
उपस्तुतिर्मघोनां पर तवावत्वधा ते वश्मि सुष्टुतिम ||
सोता हि सोममद्रिभिरेमेनमप्सु धावत |
गव्या वस्त्रेव वासयन्त इन नरो निर्धुक्षन वक्षणाभ्यः ||
अध जमो अध वा दिवो बर्हतो रोचनादधि |
अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पर्ण ||
इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम |
शक्र एणं पीपयद विश्वया धिया हिन्वानं न वाजयुम ||
मा तवा सोमस्य गल्दया सदा याचन्नहं गिरा |
भूर्णिं मर्गं न सवनेषु चुक्रुधं क ईशानं न याचिषत ||
मदेनेषितं मदमुग्रमुग्रेण शवसा |
विश्वेषां तरुतारं मदच्युतं मदे हि षमा ददाति नः ||
शेवारे वार्या पुरु देवो मर्ताय दाशुषे |
स सुन्वते चस्तुवते च रासते विश्वगूर्तो अरिष्टुतः ||
एन्द्र याहि मत्स्व चित्रेण देव राधसा |
सरो न परास्युदरं सपीतिभिरा सोमेभिरुरु सफिरम ||
आ तवा सहस्रमा शतं युक्ता रथे हिरण्यये |
बरह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ||
आ तवा रथे हिरण्यये हरी मयूरशेप्या |
शितिप्र्ष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ||
पिबा तवस्य गिर्वणः सुतस्य पूर्वपा इव |
परिष्क्र्तस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ||
य एको अस्ति दंसना महानुग्रो अभि वरतैः |
गमत स शिप्री न स योषदा गमद धवं न परि वर्जति ||
तवं पुरं चरिष्ण्वं वधैः शुष्णस्य सं पिणक |
तवम्भा अनु चरो अध दविता यदिन्द्र हव्यो भुवः ||
मम तवा सूर उदिते मम मध्यन्दिने दिवः |
मम परपित्वेपिशर्वरे वसवा सतोमासो अव्र्त्सत ||
सतुहि सतुहीदेते घा ते मंहिष्ठासो मघोनाम |
निन्दिताश्वः परपथी परमज्या मघस्य मेध्यातिथे ||
आ यदश्वान वनन्वतः शरद्धयाहं रथे रुहम |
उतवामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः ||
य रज्रा मह्यं मामहे सह तवचा हिरण्यया |
एष विश्वान्यभ्यस्तु सौभगासङगस्य सवनद्रथः ||
अध पलायोगिरति दासदन्यानासङगो अग्ने दशभिः सहस्रैः |
अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निरतिष्ठन ||
अन्वस्य सथूरं दद्र्शे पुरस्तादनस्थ ऊरुरवरम्बमाणः |
शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि ||

mā cidanyad vi śaṃsata sakhāyo mā riṣaṇyata |
indramitstotā vṛṣaṇaṃ sacā sute muhurukthā ca śaṃsata ||
avakrakṣiṇaṃ vṛṣabhaṃ yathājuraṃ ghāṃ na carṣaṇīsaham |
vidveṣaṇaṃ saṃvananobhayaṃkaraṃ maṃhiṣṭhamubhayāvinam ||
yaccid dhi tvā janā ime nānā havanta ūtaye |
asmākaṃ brahmedamindra bhūtu te.aha viśvā ca vardhanam ||
vi tartūryante maghavan vipaścito.aryo vipo janānām |
upa kramasva pururūpamā bhara vājaṃ nediṣṭhamūtaye ||
mahe cana tvāmadrivaḥ parā śulkāya deyām |
na sahasrāyanāyutāya vajrivo na śatāya śatāmagha ||
vasyānindrāsi me pituruta bhrāturabhuñjataḥ |
mātā came chadayathaḥ samā vaso vasutvanāya rādhase ||
kveyatha kvedasi purutrā cid dhi te manaḥ |
alarṣi yudhma khajakṛt purandara pra ghāyatrā aghāsiṣuḥ ||
prāsmai ghāyatramarcata vāvāturyaḥ purandaraḥ |
yābhiḥkāṇvasyopa barhirāsadaṃ yāsad vajrī bhinat puraḥ ||
ye te santi daśaghvinaḥ śatino ye sahasriṇaḥ |
aśvāso yete vṛṣaṇo raghudruvastebhirnastūyamā ghahi ||
ā tvadya sabardughāṃ huve ghāyatravepasam |
indraṃ dhenuṃsudughāmanyāmiṣamurudhārāmaraṃkṛtam ||
yat tudat sūra etaśaṃ vaṅkū vātasya parṇinā |
vahat kutsamārjuneyaṃ śatakratuḥ tsarad ghandharvamastṛtam ||
ya ṛte cidabhiśriṣaḥ purā jatrubhya ātṛdaḥ |
sandhātāsandhiṃ maghavā purūvasuriṣkartā vihrutaṃ punaḥ ||
mā bhūma niṣṭyā ivendra tvadaraṇā iva |
vanāni na prajahitānyadrivo duroṣāso amanmahi ||
amanmahīdanāśavo.anughrāsaśca vṛtrahan |
sakṛt su te mahatā śūra rādhasānu stomaṃ mudīmahi ||
yadi stomaṃ mama śravadasmākamindramindavaḥ |
tiraḥ pavitraṃ sasṛvāṃsa āśavo mandantu tughryāvṛdhaḥ ||
ā tvadya sadhastutiṃ vāvātuḥ sakhyurā ghahi |
upastutirmaghonāṃ pra tvāvatvadhā te vaśmi suṣṭutim ||
sotā hi somamadribhiremenamapsu dhāvata |
ghavyā vastreva vāsayanta in naro nirdhukṣan vakṣaṇābhyaḥ ||
adha jmo adha vā divo bṛhato rocanādadhi |
ayā vardhasva tanvā ghirā mamā jātā sukrato pṛṇa ||
indrāya su madintamaṃ somaṃ sotā vareṇyam |
śakra eṇaṃ pīpayad viśvayā dhiyā hinvānaṃ na vājayum ||
mā tvā somasya ghaldayā sadā yācannahaṃ ghirā |
bhūrṇiṃ mṛghaṃ na savaneṣu cukrudhaṃ ka īśānaṃ na yāciṣat ||
madeneṣitaṃ madamughramughreṇa śavasā |
viśveṣāṃ tarutāraṃ madacyutaṃ made hi ṣmā dadāti naḥ ||
śevāre vāryā puru devo martāya dāśuṣe |
sa sunvate castuvate ca rāsate viśvaghūrto ariṣṭutaḥ ||
endra yāhi matsva citreṇa deva rādhasā |
saro na prāsyudaraṃ sapītibhirā somebhiruru sphiram ||
ā tvā sahasramā śataṃ yuktā rathe hiraṇyaye |
brahmayujo haraya indra keśino vahantu somapītaye ||
ā tvā rathe hiraṇyaye harī mayūraśepyā |
śitipṛṣṭhā vahatāṃ madhvo andhaso vivakṣaṇasya pītaye ||
pibā tvasya ghirvaṇaḥ sutasya pūrvapā iva |
pariṣkṛtasya rasina iyamāsutiścārurmadāya patyate ||
ya eko asti daṃsanā mahānughro abhi vrataiḥ |
ghamat sa śiprī na sa yoṣadā ghamad dhavaṃ na pari varjati ||
tvaṃ puraṃ cariṣṇvaṃ vadhaiḥ śuṣṇasya saṃ piṇak |
tvambhā anu caro adha dvitā yadindra havyo bhuvaḥ ||
mama tvā sūra udite mama madhyandine divaḥ |
mama prapitveapiśarvare vasavā stomāso avṛtsata ||
stuhi stuhīdete ghā te maṃhiṣṭhāso maghonām |
ninditāśvaḥ prapathī paramajyā maghasya medhyātithe ||
ā yadaśvān vananvataḥ śraddhayāhaṃ rathe ruham |
utavāmasya vasunaściketati yo asti yādvaḥ paśuḥ ||
ya ṛjrā mahyaṃ māmahe saha tvacā hiraṇyayā |
eṣa viśvānyabhyastu saubhaghāsaṅghasya svanadrathaḥ ||
adha plāyoghirati dāsadanyānāsaṅgho aghne daśabhiḥ sahasraiḥ |
adhokṣaṇo daśa mahyaṃ ruśanto naḷā iva saraso niratiṣṭhan ||
anvasya sthūraṃ dadṛśe purastādanastha ūruravarambamāṇaḥ |
śaśvatī nāryabhicakṣyāha subhadramarya bhojanaṃ bibharṣi ||


Next: Hymn 2