Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 100

नू मर्तो दयते सनिष्यन यो विष्णव उरुगायाय दाशत |
पर यः सत्राचा मनसा यजात एतावन्तं नर्यम आविवासात ||
तवं विष्णो सुमतिं विश्वजन्याम अप्रयुताम एवयावो मतिं दाः |
पर्चो यथा नः सुवितस्य भूरेर अश्वावतः पुरुश्चन्द्रस्य रायः ||
तरिर देवः पर्थिवीम एष एतां वि चक्रमे शतर्चसम महित्वा |
पर विष्णुर अस्तु तवसस तवीयान तवेषं हय अस्य सथविरस्य नाम ||
वि चक्रमे पर्थिवीम एष एतां कषेत्राय विष्णुर मनुषे दशस्यन |
धरुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ||
पर तत ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान |
तं तवा गर्णामि तवसम अतव्यान कषयन्तम अस्य रजसः पराके ||
किम इत ते विष्णो परिचक्ष्यम भूत पर यद ववक्षे शिपिविष्टो अस्मि |
मा वर्पो अस्मद अप गूह एतद यद अन्यरूपः समिथे बभूथ ||
वषट ते विष्णव आस आ कर्णोमि तन मे जुषस्व शिपिविष्ट हव्यम |
वर्धन्तु तवा सुष्टुतयो गिरो मे यूयम पात सवस्तिभिः सदा नः ||

nū marto dayate saniṣyan yo viṣṇava urughāyāya dāśat |
pra yaḥ satrācā manasā yajāta etāvantaṃ naryam āvivāsāt ||
tvaṃ viṣṇo sumatiṃ viśvajanyām aprayutām evayāvo matiṃ dāḥ |
parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ ||
trir devaḥ pṛthivīm eṣa etāṃ vi cakrame śatarcasam mahitvā |
pra viṣṇur astu tavasas tavīyān tveṣaṃ hy asya sthavirasya nāma ||
vi cakrame pṛthivīm eṣa etāṃ kṣetrāya viṣṇur manuṣe daśasyan |
dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra ||
pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān |
taṃ tvā ghṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke ||
kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi |
mā varpo asmad apa ghūha etad yad anyarūpaḥ samithe babhūtha ||
vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam |
vardhantu tvā suṣṭutayo ghiro me yūyam pāta svastibhiḥ sadā naḥ ||


Next: Hymn 101