Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 76

उदु जयोतिरम्र्तं विश्वजन्यं विश्वानरः सविता देवो अश्रेत |
करत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनंविश्वमुषाः ||
पर मे पन्था देवयाना अद्र्श्रन्नमर्धन्तो वसुभिरिष्क्र्तासः |
अभूदु केतुरुषसः पुरस्तात परतीच्यागादधि हर्म्येभ्यः ||
तानीदहानि बहुलान्यासन या पराचीनमुदिता सूर्यस्य |
यतः परि जार इवाचरन्त्युषो दद्र्क्षे न पुनर्यतीव ||
त इद देवानां सधमाद आसन्न्र्तावानः कवयः पूर्व्यासः |
गूळ्हं जयोतिः पितरो अन्वविन्दन सत्यमन्त्रा अजनयन्नुषासम ||
समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस्ते |
ते देवानां न मिनन्ति वरतान्यमर्धन्तो वसुभिर्यादमानाः ||
परति तवा सतोमैरीळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः |
गवां नेत्री वाजपत्नी न उछोषः सुजाते परथमा जरस्व ||
एषा नेत्री राधसः सून्र्तानामुषा उछन्ती रिभ्यते वसिष्ठैः |
दीर्घश्रुतं रयिमस्मे दधाना यूयं पात . .. ||

udu jyotiramṛtaṃ viśvajanyaṃ viśvānaraḥ savitā devo aśret |
kratvā devānāmajaniṣṭa cakṣurāvirakarbhuvanaṃviśvamuṣāḥ ||
pra me panthā devayānā adṛśrannamardhanto vasubhiriṣkṛtāsaḥ |
abhūdu keturuṣasaḥ purastāt pratīcyāghādadhi harmyebhyaḥ ||
tānīdahāni bahulānyāsan yā prācīnamuditā sūryasya |
yataḥ pari jāra ivācarantyuṣo dadṛkṣe na punaryatīva ||
ta id devānāṃ sadhamāda āsannṛtāvānaḥ kavayaḥ pūrvyāsaḥ |
ghūḷhaṃ jyotiḥ pitaro anvavindan satyamantrā ajanayannuṣāsam ||
samāna ūrve adhi saṃghatāsaḥ saṃ jānate na yatante mithaste |
te devānāṃ na minanti vratānyamardhanto vasubhiryādamānāḥ ||
prati tvā stomairīḷate vasiṣṭhā uṣarbudhaḥ subhaghe tuṣṭuvāṃsaḥ |
ghavāṃ netrī vājapatnī na uchoṣaḥ sujāte prathamā jarasva ||
eṣā netrī rādhasaḥ sūnṛtānāmuṣā uchantī ribhyate vasiṣṭhaiḥ |
dīrghaśrutaṃ rayimasme dadhānā yūyaṃ pāta . .. ||


Next: Hymn 77