Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 70

आ विश्ववाराश्विना गतं नः पर तत सथानमवाचि वां पर्थिव्याम |
अश्वो न वाजी शुनप्र्ष्ठो अस्थादा यत सेदथुर्ध्रुवसे न योनिम ||
सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे |
यो वां समुद्रान सरितः पिपर्त्येतग्वा चिन न सुयुजा युजानः ||
यानि सथानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु |
नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषेवहन्ता ||
चनिष्टं देवा ओषधीष्वप्सु यद योग्या अश्नवैथे रषीणाम |
पुरूणि रत्ना दधतौ नयस्मे अनु पूर्वाणि चख्यथुर्युगानि ||
शुश्रुवांसा चिदश्विना पुरूण्यभि बरह्माणि चक्षाथे रषीणाम |
परति पर यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा ||
यो वां यज्ञो नासत्या हविष्मान कर्तब्रह्मा समर्यो भवाति |
उप पर यातं वरमा वसिष्ठमिमा बरह्माण्य रच्यन्ते युवभ्याम ||
इयं मनीषा इयमश्विना गीरिमां सुव्र्क्तिं वर्षणा जुषेथाम |
इमा बरह्माणि युवयून्यग्मन यूयं पात ... ||

ā viśvavārāśvinā ghataṃ naḥ pra tat sthānamavāci vāṃ pṛthivyām |
aśvo na vājī śunapṛṣṭho asthādā yat sedathurdhruvase na yonim ||
siṣakti sā vāṃ sumatiścaniṣṭhātāpi gharmo manuṣo duroṇe |
yo vāṃ samudrān saritaḥ pipartyetaghvā cin na suyujā yujānaḥ ||
yāni sthānānyaśvinā dadhāthe divo yahvīṣvoṣadhīṣu vikṣu |
ni parvatasya mūrdhani sadanteṣaṃ janāya dāśuṣevahantā ||
caniṣṭaṃ devā oṣadhīṣvapsu yad yoghyā aśnavaithe ṛṣīṇām |
purūṇi ratnā dadhatau nyasme anu pūrvāṇi cakhyathuryughāni ||
śuśruvāṃsā cidaśvinā purūṇyabhi brahmāṇi cakṣāthe ṛṣīṇām |
prati pra yātaṃ varamā janāyāsme vāmastu sumatiścaniṣṭhā ||
yo vāṃ yajño nāsatyā haviṣmān kṛtabrahmā samaryo bhavāti |
upa pra yātaṃ varamā vasiṣṭhamimā brahmāṇy ṛcyante yuvabhyām ||
iyaṃ manīṣā iyamaśvinā ghīrimāṃ suvṛktiṃ vṛṣaṇā juṣethām |
imā brahmāṇi yuvayūnyaghman yūyaṃ pāta ... ||


Next: Hymn 71