Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 68

आ शुभ्रा यातमश्विना सवश्वा गिरो दस्रा जुजुषाणा युवाकोः |
हव्यानि च परतिभ्र्ता वीतं नः ||
पर वामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये मे |
तिरो अर्यो हवनानि शरुतं नः ||
पर वां रथो मनोजवा इयर्ति तिरो रजांस्यश्विना शतोतिः |
अस्मभ्यं सूर्यावसू इयानः ||
अयं ह यद वां देवया उ अद्रिरूर्ध्वो विवक्ति सोमसुद युवभ्याम |
आ वल्गू विप्रो वव्र्तीत हव्यैः ||
चित्रं ह यद वां भोजनं नवस्ति नयत्रये महिष्वन्तं युयोतम |
यो वामोमानं दधते परियः सन ||
उत तयद वां जुरते अश्विना भूच्च्यवानाय परतीत्यं हविर्दे |
अधि यद वर्प इतूति धत्थः ||
उत तयं भुज्युमश्विना सखायो मध्ये जहुर्दुरेवासः समुद्रे |
निरीं पर्षदरावा यो युवाकुः ||
वर्काय चिज्जसमानाय शक्तमुत शरुतं शयवे हूयमाना |
यावघ्न्यामपिन्वतमपो न सतर्यं चिच्छक्त्यश्विनाशचीभिः ||
एष सय कारुर्जरते सूक्तैरग्रे बुधान उषसां सुमन्मा |
इषा तं वर्धदघ्न्या पयोभिर्यूयं पात ... ||

ā śubhrā yātamaśvinā svaśvā ghiro dasrā jujuṣāṇā yuvākoḥ |
havyāni ca pratibhṛtā vītaṃ naḥ ||
pra vāmandhāṃsi madyānyasthuraraṃ ghantaṃ haviṣo vītaye me |
tiro aryo havanāni śrutaṃ naḥ ||
pra vāṃ ratho manojavā iyarti tiro rajāṃsyaśvinā śatotiḥ |
asmabhyaṃ sūryāvasū iyānaḥ ||
ayaṃ ha yad vāṃ devayā u adrirūrdhvo vivakti somasud yuvabhyām |
ā valghū vipro vavṛtīta havyaiḥ ||
citraṃ ha yad vāṃ bhojanaṃ nvasti nyatraye mahiṣvantaṃ yuyotam |
yo vāmomānaṃ dadhate priyaḥ san ||
uta tyad vāṃ jurate aśvinā bhūccyavānāya pratītyaṃ havirde |
adhi yad varpa itaūti dhatthaḥ ||
uta tyaṃ bhujyumaśvinā sakhāyo madhye jahurdurevāsaḥ samudre |
nirīṃ parṣadarāvā yo yuvākuḥ ||
vṛkāya cijjasamānāya śaktamuta śrutaṃ śayave hūyamānā |
yāvaghnyāmapinvatamapo na staryaṃ cicchaktyaśvināśacībhiḥ ||
eṣa sya kārurjarate sūktairaghre budhāna uṣasāṃ sumanmā |
iṣā taṃ vardhadaghnyā payobhiryūyaṃ pāta ... ||


Next: Hymn 69