Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 65

परति वां सूर उदिते सूक्तैर्मित्रं हुवे वरुणं पूतदक्षम |
ययोरसुर्यमक्षितं जयेष्ठं विश्वस्य यामन्नाचिता जिगत्नु ||
ता हि देवानामसुरा तावर्या ता नः कषितीः करतमूर्जयन्तीः |
अश्याम मित्रावरुणा वयं वां दयावा च यत्र पीपयन्नहा च ||
ता भूरिपाशावन्र्तस्य सेतू दुरत्येतू रिपवे मर्त्याय |
रतस्य मित्रावरुणा पथा वामपो न नावा दुरिता तरेम ||
आ नो मित्रावरुणा हव्यजुष्टिं घर्तैर्गव्यूतिमुक्षतमिळाभिः |
परति वामत्र वरमा जनाय पर्णीतमुद्नो दिव्यस्य चारोः ||
एष सतोमो वरुण मित्र ... ||

prati vāṃ sūra udite sūktairmitraṃ huve varuṇaṃ pūtadakṣam |
yayorasuryamakṣitaṃ jyeṣṭhaṃ viśvasya yāmannācitā jighatnu ||
tā hi devānāmasurā tāvaryā tā naḥ kṣitīḥ karatamūrjayantīḥ |
aśyāma mitrāvaruṇā vayaṃ vāṃ dyāvā ca yatra pīpayannahā ca ||
tā bhūripāśāvanṛtasya setū duratyetū ripave martyāya |
ṛtasya mitrāvaruṇā pathā vāmapo na nāvā duritā tarema ||
ā no mitrāvaruṇā havyajuṣṭiṃ ghṛtairghavyūtimukṣatamiḷābhiḥ |
prati vāmatra varamā janāya pṛṇītamudno divyasya cāroḥ ||
eṣa stomo varuṇa mitra ... ||


Next: Hymn 66