Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 41

परातरग्निं परातरिन्द्रं हवामहे परातर्मित्रावरुणाप्रातरश्विना |
परातर्भगं पूषणं बरह्मणस पतिं परातः सोममुत रुद्रं हुवेम ||
परातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता |
आध्रश्चिद यं मन्यमानस्तुरश्चिद राजा चिद यं भगं भक्षीत्याह ||
भग परणेतर्भग सत्यराधो भगेमां धियमुदवा ददन नः |
भग पर णो जनय गोभिरश्वैर्भग पर नर्भिर्न्र्वन्तः सयाम ||
उतेदानीं भगवन्तः सयामोत परपित्व उत मध्ये अह्नाम |
उतोदिता मघवन सूर्यस्य वयं देवानां सुमतौ सयाम ||
भग एव भगवानस्तु देवास्तेन वयं भगवन्तः सयाम |
तं तवा भग सर्व इज्जोहवीति स नो भग पुरेता भवेह ||
समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय |
अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु ||
अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुछन्तु भद्राः |
घर्तं दुहाना विश्वतः परपीता यूयं पात ... ||

prātaraghniṃ prātarindraṃ havāmahe prātarmitrāvaruṇāprātaraśvinā |
prātarbhaghaṃ pūṣaṇaṃ brahmaṇas patiṃ prātaḥ somamuta rudraṃ huvema ||
prātarjitaṃ bhaghamughraṃ huvema vayaṃ putramaditeryo vidhartā |
ādhraścid yaṃ manyamānasturaścid rājā cid yaṃ bhaghaṃ bhakṣītyāha ||
bhagha praṇetarbhagha satyarādho bhaghemāṃ dhiyamudavā dadan naḥ |
bhagha pra ṇo janaya ghobhiraśvairbhagha pra nṛbhirnṛvantaḥ syāma ||
utedānīṃ bhaghavantaḥ syāmota prapitva uta madhye ahnām |
utoditā maghavan sūryasya vayaṃ devānāṃ sumatau syāma ||
bhagha eva bhaghavānastu devāstena vayaṃ bhaghavantaḥ syāma |
taṃ tvā bhagha sarva ijjohavīti sa no bhagha puraetā bhaveha ||
samadhvarāyoṣaso namanta dadhikrāveva śucaye padāya |
arvācīnaṃ vasuvidaṃ bhaghaṃ no rathamivāśvā vājina ā vahantu ||
aśvāvatīrghomatīrna uṣāso vīravatīḥ sadamuchantu bhadrāḥ |
ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta ... ||


Next: Hymn 42