Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 38

उदु षय देवः सविता ययाम हिरण्ययीममतिं यामशिश्रेत |
नूनं भगो हव्यो मानुषेभिर्वि यो रत्ना पुरूवसुर्दधाति ||
उदु तिष्ठ सवितः शरुध्यस्य हिरण्यपाणे परभ्र्ताव रतस्य |
वयुर्वीं पर्थ्वीममतिं सर्जान आ नर्भ्यो मर्तभोजनं सुवानः ||
अपि षटुतः सविता देवो अस्तु यमा चिद विश्वे वसवो गर्णन्ति |
स न सतोमान नमस्यश्चनो धाद विश्वेभिः पातु पायुभिर्नि सूरीन ||
अभि यं देव्यदितिर्ग्र्णाति सवं देवस्य सवितुर्जुषाणा |
अभि सम्राजो वरुणो गर्णन्त्यभि मित्रासो अर्यमा सजोषाः ||
अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पर्थिव्याः |
अहिर्बुध्न्य उत नः शर्णोतु वरूत्र्येकधेनुभिर्नि पातु ||
अनु तन नो जास्पतिर्मंसीष्ट रत्नं देवस्य सवितुरियानः |
भगमुग्रो.अवसे जोहवीति भगमनुग्रो अध याति रत्नम ||
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः सवर्काः |
जम्भयन्तो.अहिं वर्कं रक्षांसि सनेम्यस्मद युयवन्नमीवाः ||
वाजे-वाजे.अवत वाजिनो नो धनेषु विप्रा अम्र्ता रतज्ञाः |
अस्य मध्वः पिबत मादयध्वं तर्प्ता यात पथिभिर्देवयानैः ||

udu ṣya devaḥ savitā yayāma hiraṇyayīmamatiṃ yāmaśiśret |
nūnaṃ bhagho havyo mānuṣebhirvi yo ratnā purūvasurdadhāti ||
udu tiṣṭha savitaḥ śrudhyasya hiraṇyapāṇe prabhṛtāv ṛtasya |
vyurvīṃ pṛthvīmamatiṃ sṛjāna ā nṛbhyo martabhojanaṃ suvānaḥ ||
api ṣṭutaḥ savitā devo astu yamā cid viśve vasavo ghṛṇanti |
sa na stomān namasyaścano dhād viśvebhiḥ pātu pāyubhirni sūrīn ||
abhi yaṃ devyaditirghṛṇāti savaṃ devasya saviturjuṣāṇā |
abhi samrājo varuṇo ghṛṇantyabhi mitrāso aryamā sajoṣāḥ ||
abhi ye mitho vanuṣaḥ sapante rātiṃ divo rātiṣācaḥ pṛthivyāḥ |
ahirbudhnya uta naḥ śṛṇotu varūtryekadhenubhirni pātu ||
anu tan no jāspatirmaṃsīṣṭa ratnaṃ devasya savituriyānaḥ |
bhaghamughro.avase johavīti bhaghamanughro adha yāti ratnam ||
śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ |
jambhayanto.ahiṃ vṛkaṃ rakṣāṃsi sanemyasmad yuyavannamīvāḥ ||
vāje-vāje.avata vājino no dhaneṣu viprā amṛtā ṛtajñāḥ |
asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhirdevayānaiḥ ||


Next: Hymn 39