Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 37

आ वो वाहिष्ठो वहतु सतवध्यै रथो वाजा रभुक्षणो अम्र्क्तः |
अभि तरिप्र्ष्ठैः सवनेषु सोमैर्मदे सुशिप्रा महभिः पर्णध्वम ||
यूयं ह रत्नं मघवत्सु धत्थ सवर्द्र्श रभुक्षणो अम्र्क्तम |
सं यज्ञेषु सवधावन्तः पिबध्वं वि नो राधांसि मतिभिर्दयध्वम ||
उवोचिथ हि मघवन देष्णं महो अर्भस्य वसुनो विभागे |
उभा ते पूर्णा वसुना गभस्ती न सून्र्ता नि यमते वसव्या ||
तवमिन्द्र सवयशा रभुक्षा वाजो न साधुरस्तमेष्य रक्वा |
वयं नु ते दाश्वांसः सयाम बरह्म कर्ण्वन्तो हरिवो वसिष्ठाः ||
सनितासि परवतो दाशुषे चिद याभिर्विवेषो हर्यश्व धीभिः |
ववन्मा नु ते युज्याभिरूती कदा न इन्द्र राय आ दशस्येः ||
वासयसीव वेधसस्त्वं नः कदा न इन्द्र वचसो बुबोधः |
अस्तं तात्या धिया रयिं सुवीरं पर्क्षो नो अर्वा नयुहीत वाजी ||
अभि यं देवी निरतिश्चिदीशे नक्षन्त इन्द्रं शरदःसुप्र्क्षः |
उप तरिबन्धुर्जरदष्टिमेत्यस्ववेशं यं कर्णवन्त मर्ताः ||
आ नो राधांसि सवितः सतवध्या आ रायो यन्तु पर्वतस्यरातौ |
सदा नो दिव्यः पायुः सिषक्तु यूयं पात ... ||

ā vo vāhiṣṭho vahatu stavadhyai ratho vājā ṛbhukṣaṇo amṛktaḥ |
abhi tripṛṣṭhaiḥ savaneṣu somairmade suśiprā mahabhiḥ pṛṇadhvam ||
yūyaṃ ha ratnaṃ maghavatsu dhattha svardṛśa ṛbhukṣaṇo amṛktam |
saṃ yajñeṣu svadhāvantaḥ pibadhvaṃ vi no rādhāṃsi matibhirdayadhvam ||
uvocitha hi maghavan deṣṇaṃ maho arbhasya vasuno vibhāghe |
ubhā te pūrṇā vasunā ghabhastī na sūnṛtā ni yamate vasavyā ||
tvamindra svayaśā ṛbhukṣā vājo na sādhurastameṣy ṛkvā |
vayaṃ nu te dāśvāṃsaḥ syāma brahma kṛṇvanto harivo vasiṣṭhāḥ ||
sanitāsi pravato dāśuṣe cid yābhirviveṣo haryaśva dhībhiḥ |
vavanmā nu te yujyābhirūtī kadā na indra rāya ā daśasyeḥ ||
vāsayasīva vedhasastvaṃ naḥ kadā na indra vacaso bubodhaḥ |
astaṃ tātyā dhiyā rayiṃ suvīraṃ pṛkṣo no arvā nyuhīta vājī ||
abhi yaṃ devī nirtiścidīśe nakṣanta indraṃ śaradaḥsupṛkṣaḥ |
upa tribandhurjaradaṣṭimetyasvaveśaṃ yaṃ kṛṇavanta martāḥ ||
ā no rādhāṃsi savitaḥ stavadhyā ā rāyo yantu parvatasyarātau |
sadā no divyaḥ pāyuḥ siṣaktu yūyaṃ pāta ... ||


Next: Hymn 38