Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 36

पर बरह्मैतु सदनाद रतस्य वि रश्मिभिः सस्र्जे सूर्यो गाः |
वि सानुना पर्थिवी सस्र उर्वी पर्थु परतीकमध्येधे अग्निः ||
इमां वां मित्रावरुणा सुव्र्क्तिमिषं न कर्ण्वे असुरा नवीयः |
इनो वामन्यः पदवीरदब्धो जनं च मित्रो यतति बरुवाणः ||
आ वातस्य धरजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः |
महो दिवः सदने जायमानो.अचिक्रदद वर्षभः सस्मिन्नूधन ||
गिरा य एता युनजद धरी त इन्द्र परिया सुरथा शूर धायू |
पर यो मन्युं रिरिक्षतो मिनात्या सुक्रतुमर्यमणं वव्र्त्याम ||
यजन्ते अस्य सख्यं वयश्च नमस्विनः सव रतस्य धामन |
वि पर्क्षो बाबधे नर्भि सतवान इदं नमो रुद्राय परेष्ठम ||
आ यत साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता |
याः सुष्वयन्त सुदुघाः सुधारा अभि सवेन पयसा पीप्यानाः ||
उत तये नो मरुतो मन्दसाना धियं तोकं च वाजिनो.अवन्तु |
मा नः परि खयदक्षरा चरन्त्यवीव्र्धन युज्यं ते रयिं नः ||
पर वो महीमरमतिं कर्णुध्वं पर पूषणं विदथ्यं न वीरम |
भगं धियो.अवितारं नो अस्याः सातौ वाजं रातिषाचं पुरन्धिम ||
अछायं वो मरुतः शलोक एत्वछा विष्णुं निषिक्तपामवोभिः |
उत परजायै गर्णते वयो धुर्यूयं पात ... ||

pra brahmaitu sadanād ṛtasya vi raśmibhiḥ sasṛje sūryo ghāḥ |
vi sānunā pṛthivī sasra urvī pṛthu pratīkamadhyedhe aghniḥ ||
imāṃ vāṃ mitrāvaruṇā suvṛktimiṣaṃ na kṛṇve asurā navīyaḥ |
ino vāmanyaḥ padavīradabdho janaṃ ca mitro yatati bruvāṇaḥ ||
ā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ |
maho divaḥ sadane jāyamāno.acikradad vṛṣabhaḥ sasminnūdhan ||
ghirā ya etā yunajad dharī ta indra priyā surathā śūra dhāyū |
pra yo manyuṃ ririkṣato minātyā sukratumaryamaṇaṃ vavṛtyām ||
yajante asya sakhyaṃ vayaśca namasvinaḥ sva ṛtasya dhāman |
vi pṛkṣo bābadhe nṛbhi stavāna idaṃ namo rudrāya preṣṭham ||
ā yat sākaṃ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā |
yāḥ suṣvayanta sudughāḥ sudhārā abhi svena payasā pīpyānāḥ ||
uta tye no maruto mandasānā dhiyaṃ tokaṃ ca vājino.avantu |
mā naḥ pari khyadakṣarā carantyavīvṛdhan yujyaṃ te rayiṃ naḥ ||
pra vo mahīmaramatiṃ kṛṇudhvaṃ pra pūṣaṇaṃ vidathyaṃ na vīram |
bhaghaṃ dhiyo.avitāraṃ no asyāḥ sātau vājaṃ rātiṣācaṃ purandhim ||
achāyaṃ vo marutaḥ śloka etvachā viṣṇuṃ niṣiktapāmavobhiḥ |
uta prajāyai ghṛṇate vayo dhuryūyaṃ pāta ... ||


Next: Hymn 37