Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 32

मो षु तवा वाघतश्चनारे अस्मन नि रीरमन |
आरात्ताच्चित सधमादं न आ गहीह वा सन्नुप शरुधि ||
इमे हि ते बरह्मक्र्तः सुते सचा मधौ न मक्ष आसते |
इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ||
रायस्कामो वज्रहस्तं सुदक्षिणं पुत्रो न पितरं हुवे ||
इम इन्द्राय सुन्विरे सोमासो दध्याशिरः |
ताना मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ ||
शरवच्छ्रुत्कर्ण ईयते वसूनां नू चिन नो मर्धिषद गिरः |
सद्यश्चिद यः सहस्राणि शता ददन नकिर्दित्सन्तमा मिनत ||
स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नर्भिः |
यस्ते गभीरा सवनानि वर्त्रहन सुनोत्या च धावति ||
भवा वरूथं मघवन मघोनां यत समजासि शर्धतः |
वि तवाहतस्य वेदनं भजेमह्या दूणाशो भरा गयम ||
सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे |
पचता पक्तीरवसे कर्णुध्वमित पर्णन्नित पर्णते मयः ||
मा सरेधत सोमिनो दक्षता महे कर्णुध्वं राय आतुजे |
तरणिरिज्जयति कषेति पुष्यति न देवासः कवत्नवे ||
नकिः सुदासो रथं पर्यास न रीरमत |
इन्द्रो यस्याविता यस्य मरुतो गमत स गोमति वरजे ||
गमद वाजं वाजयन्निन्द्र मर्त्यो यस्य तवमविता भुवः |
अस्माकं बोध्यविता रथानामस्माकं शूर नर्णाम ||
उदिन नयस्य रिच्यते.अंशो धनं न जिग्युषः |
य इन्द्रोहरिवान न दभन्ति तं रिपो दक्षं दधाति सोमिनि ||
मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा |
पूर्वीश्चन परसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत ||
कस्तमिन्द्र तवावसुमा मर्त्यो दधर्षति |
शरद्धा इत तेमघवन पार्ये दिवि वाजी वाजं सिषासति ||
मघोनः सम वर्त्रहत्येषु चोदय ये ददति परिया वसु |
तवप्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ||
तवेदिन्द्रावमं वसु तवं पुष्यसि मध्यमम |
सत्रा विश्वस्य परमस्य राजसि नकिष टवा गोषु वर्ण्वते ||
तवं विश्वस्य धनदा असि शरुतो य ईं भवन्त्याजयः |
तवायं विश्वः पुरुहूत पार्थिवो.अवस्युर्नाम भिक्षते ||
यदिन्द्र यावतस्त्वमेतावदहमीशीय |
सतोतारमिद दिधिषेय रदावसो न पापत्वाय रासीय ||
शिक्षेयमिन महयते दिवे-दिवे राय आ कुहचिद्विदे |
नहि तवदन्यन मघवन न आप्यं वस्यो अस्ति पिता चन ||
तरणिरित सिषासति वाजं पुरन्ध्या युजा |
आ व इन्द्रम्पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम ||
न दुष्टुती मर्त्यो विन्दते वसु न सरेधन्तं रयिर्नशत |
सुशक्तिरिन मघवन तुभ्यं मावते देष्णं यत पार्ये दिवि ||
अभि तवा शूर नोनुमो.अदुग्धा इव धेनवः |
ईशानमस्य जगतः सवर्द्र्शमीशानमिन्द्र तस्थुषः ||
न तवावानन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते |
अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ||
अभी षतस्तदा भरेन्द्र जयायः कनीयसः |
पुरूवसुर्हि मघवन सनादसि भरे-भरे च हव्यः ||
परा णुदस्व मघवन्नमित्रान सुवेदा नो वसू कर्धि |
अस्माकं बोध्यविता महाधने भवा वर्धः सखीनाम ||
इन्द्र करतुं न आ भर पिता पुत्रेभ्यो यथा |
शिक्षा णोस्मिन पुरुहूत यामनि जीवा जयोतिरशीमहि ||
मा नो अज्ञाता वर्जना दुराध्यो माशिवासो अव करमुः |
तवया वयं परवतः शश्वतीरपो.अति शूर तरामसि ||

mo ṣu tvā vāghataścanāre asman ni rīraman |
ārāttāccit sadhamādaṃ na ā ghahīha vā sannupa śrudhi ||
ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate |
indre kāmaṃ jaritāro vasūyavo rathe na pādamā dadhuḥ ||
rāyaskāmo vajrahastaṃ sudakṣiṇaṃ putro na pitaraṃ huve ||
ima indrāya sunvire somāso dadhyāśiraḥ |
tānā madāya vajrahasta pītaye haribhyāṃ yāhyoka ā ||
śravacchrutkarṇa īyate vasūnāṃ nū cin no mardhiṣad ghiraḥ |
sadyaścid yaḥ sahasrāṇi śatā dadan nakirditsantamā minat ||
sa vīro apratiṣkuta indreṇa śūśuve nṛbhiḥ |
yaste ghabhīrā savanāni vṛtrahan sunotyā ca dhāvati ||
bhavā varūthaṃ maghavan maghonāṃ yat samajāsi śardhataḥ |
vi tvāhatasya vedanaṃ bhajemahyā dūṇāśo bharā ghayam ||
sunotā somapāvne somamindrāya vajriṇe |
pacatā paktīravase kṛṇudhvamit pṛṇannit pṛṇate mayaḥ ||
mā sredhata somino dakṣatā mahe kṛṇudhvaṃ rāya ātuje |
taraṇirijjayati kṣeti puṣyati na devāsaḥ kavatnave ||
nakiḥ sudāso rathaṃ paryāsa na rīramat |
indro yasyāvitā yasya maruto ghamat sa ghomati vraje ||
ghamad vājaṃ vājayannindra martyo yasya tvamavitā bhuvaḥ |
asmākaṃ bodhyavitā rathānāmasmākaṃ śūra nṛṇām ||
udin nyasya ricyate.aṃśo dhanaṃ na jighyuṣaḥ |
ya indroharivān na dabhanti taṃ ripo dakṣaṃ dadhāti somini ||
mantramakharvaṃ sudhitaṃ supeśasaṃ dadhāta yajñiyeṣvā |
pūrvīścana prasitayastaranti taṃ ya indre karmaṇā bhuvat ||
kastamindra tvāvasumā martyo dadharṣati |
śraddhā it temaghavan pārye divi vājī vājaṃ siṣāsati ||
maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu |
tavapraṇītī haryaśva sūribhirviśvā tarema duritā ||
tavedindrāvamaṃ vasu tvaṃ puṣyasi madhyamam |
satrā viśvasya paramasya rājasi nakiṣ ṭvā ghoṣu vṛṇvate ||
tvaṃ viśvasya dhanadā asi śruto ya īṃ bhavantyājayaḥ |
tavāyaṃ viśvaḥ puruhūta pārthivo.avasyurnāma bhikṣate ||
yadindra yāvatastvametāvadahamīśīya |
stotāramid didhiṣeya radāvaso na pāpatvāya rāsīya ||
śikṣeyamin mahayate dive-dive rāya ā kuhacidvide |
nahi tvadanyan maghavan na āpyaṃ vasyo asti pitā cana ||
taraṇirit siṣāsati vājaṃ purandhyā yujā |
ā va indrampuruhūtaṃ name ghirā nemiṃ taṣṭeva sudrvam ||
na duṣṭutī martyo vindate vasu na sredhantaṃ rayirnaśat |
suśaktirin maghavan tubhyaṃ māvate deṣṇaṃ yat pārye divi ||
abhi tvā śūra nonumo.adughdhā iva dhenavaḥ |
īśānamasya jaghataḥ svardṛśamīśānamindra tasthuṣaḥ ||
na tvāvānanyo divyo na pārthivo na jāto na janiṣyate |
aśvāyanto maghavannindra vājino ghavyantastvā havāmahe ||
abhī ṣatastadā bharendra jyāyaḥ kanīyasaḥ |
purūvasurhi maghavan sanādasi bhare-bhare ca havyaḥ ||
parā ṇudasva maghavannamitrān suvedā no vasū kṛdhi |
asmākaṃ bodhyavitā mahādhane bhavā vṛdhaḥ sakhīnām ||
indra kratuṃ na ā bhara pitā putrebhyo yathā |
śikṣā ṇoasmin puruhūta yāmani jīvā jyotiraśīmahi ||
mā no ajñātā vṛjanā durādhyo māśivāso ava kramuḥ |
tvayā vayaṃ pravataḥ śaśvatīrapo.ati śūra tarāmasi ||


Next: Hymn 33