Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 24

योनिष ट इन्द्र सदने अकारि तमा नर्भिः पुरुहूत पर याहि |
असो यथा नो.अविता वर्धे च ददो वसूनि ममदश्च सोमैः ||
गर्भीतं ते मन इन्द्र दविबर्हाः सुतः सोमः परिषिक्ता मधूनि |
विस्र्ष्टधेना भरते सुव्र्क्तिरियमिन्द्रं जोहुवती मनीषा ||
आ नो दिव आ पर्थिव्या रजीषिन्निदं बर्हिः सोमपेयाय याहि |
वहन्तु तवा हरयो मद्र्यञ्चमाङगूषमछा तवसं मदाय ||
आ नो विश्वाभिरूतिभिः सजोषा बरह्म जुषाणो हर्यश्वयाहि |
वरीव्र्जत सथविरेभिः सुशिप्रास्मे दधद वर्षणं शुष्ममिन्द्र ||
एष सतोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्नधायि |
इन्द्र तवायमर्क ईट्टे वसूनां दिवीव दयामधि नः शरोमतं धाः ||
एवा न इन्द्र वार्यस्य पूर्धि पर ते महीं सुमतिं वेविदाम |
इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात ... ||

yoniṣ ṭa indra sadane akāri tamā nṛbhiḥ puruhūta pra yāhi |
aso yathā no.avitā vṛdhe ca dado vasūni mamadaśca somaiḥ ||
ghṛbhītaṃ te mana indra dvibarhāḥ sutaḥ somaḥ pariṣiktā madhūni |
visṛṣṭadhenā bharate suvṛktiriyamindraṃ johuvatī manīṣā ||
ā no diva ā pṛthivyā ṛjīṣinnidaṃ barhiḥ somapeyāya yāhi |
vahantu tvā harayo madryañcamāṅghūṣamachā tavasaṃ madāya ||
ā no viśvābhirūtibhiḥ sajoṣā brahma juṣāṇo haryaśvayāhi |
varīvṛjat sthavirebhiḥ suśiprāsme dadhad vṛṣaṇaṃ śuṣmamindra ||
eṣa stomo maha ughrāya vāhe dhurīvātyo na vājayannadhāyi |
indra tvāyamarka īṭṭe vasūnāṃ divīva dyāmadhi naḥ śromataṃ dhāḥ ||
evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma |
iṣaṃ pinva maghavadbhyaḥ suvīrāṃ yūyaṃ pāta ... ||


Next: Hymn 25