Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 16

एना वो अग्निं नमसोर्जो नपातमा हुवे |
परियं चेतिष्ठमरतिं सवध्वरं विश्वस्य दूतमम्र्तम ||
स योजते अरुषा विश्वभोजसा स दुद्रवत सवाहुतः |
सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम ||
उदस्य शोचिरस्थादाजुह्वानस्य मीळ्हुषः |
उद धूमासोरुषासो दिविस्प्र्शः समग्निमिन्धते नरः ||
तं तवा दूतं कर्ण्महे यशस्तमं देवाना वीतये वह |
विश्वा सूनो सहसो मर्तभोजना रास्व तद यत तवेमहे ||
तवमग्ने गर्हपतिस्त्वं होता नो अध्वरे |
तवं पोता विश्ववार परचेता यक्षि वेषि च वार्यम ||
कर्धि रत्नं यजमानाय सुक्रतो तवं हि रत्नधा असि |
आन रते शिशीहि विश्वं रत्विजं सुशंसो यश्च दक्षते ||
तवे अग्ने सवाहुत परियासः सन्तु सूरयः |
यन्तारो ये मघवानो जनानामूर्वान दयन्त गोनाम ||
येषामिळा घर्तहस्ता दुरोण आनपि पराता निषीदति |
तांस्त्रायस्व सहस्य दरुहो निदो यछा नः शर्म दीर्घश्रुत ||
स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः |
अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय ||
ये राधांसि ददत्यश्व्या मघा कामेन शरवसो महः |
तानंहसः पिप्र्हि पर्त्र्भिष टवं शतं पूर्भिर्यविष्ठ्य ||
देवो वो दरविणोदाः पूर्णां विवष्ट्यासिचम |
उद वा सिञ्चध्वमुप वा पर्णध्वमादिद वो देव ओहते ||
तं होतारमध्वरस्य परचेतसं वह्निं देवा अक्र्ण्वत |
दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ||

enā vo aghniṃ namasorjo napātamā huve |
priyaṃ cetiṣṭhamaratiṃ svadhvaraṃ viśvasya dūtamamṛtam ||
sa yojate aruṣā viśvabhojasā sa dudravat svāhutaḥ |
subrahmā yajñaḥ suśamī vasūnāṃ devaṃ rādho janānām ||
udasya śocirasthādājuhvānasya mīḷhuṣaḥ |
ud dhūmāsoaruṣāso divispṛśaḥ samaghnimindhate naraḥ ||
taṃ tvā dūtaṃ kṛṇmahe yaśastamaṃ devānā vītaye vaha |
viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe ||
tvamaghne ghṛhapatistvaṃ hotā no adhvare |
tvaṃ potā viśvavāra pracetā yakṣi veṣi ca vāryam ||
kṛdhi ratnaṃ yajamānāya sukrato tvaṃ hi ratnadhā asi |
āna ṛte śiśīhi viśvaṃ ṛtvijaṃ suśaṃso yaśca dakṣate ||
tve aghne svāhuta priyāsaḥ santu sūrayaḥ |
yantāro ye maghavāno janānāmūrvān dayanta ghonām ||
yeṣāmiḷā ghṛtahastā duroṇa ānapi prātā niṣīdati |
tāṃstrāyasva sahasya druho nido yachā naḥ śarma dīrghaśrut ||
sa mandrayā ca jihvayā vahnirāsā viduṣṭaraḥ |
aghne rayiṃ maghavadbhyo na ā vaha havyadātiṃ ca sūdaya ||
ye rādhāṃsi dadatyaśvyā maghā kāmena śravaso mahaḥ |
tānaṃhasaḥ pipṛhi partṛbhiṣ ṭvaṃ śataṃ pūrbhiryaviṣṭhya ||
devo vo draviṇodāḥ pūrṇāṃ vivaṣṭyāsicam |
ud vā siñcadhvamupa vā pṛṇadhvamādid vo deva ohate ||
taṃ hotāramadhvarasya pracetasaṃ vahniṃ devā akṛṇvata |
dadhāti ratnaṃ vidhate suvīryamaghnirjanāya dāśuṣe ||


Next: Hymn 17