Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 9

अबोधि जार उषसामुपस्थाद धोता मन्द्रः कवितमः पावकः |
दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु दरविणं सुक्र्त्सु ||
स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः |
होता मन्द्रो विशां दमूनास्तिरस्तमो दद्र्शे राम्याणाम ||
अमूरः कविरदितिर्विवस्वान सुसंसन मित्रो अतिथिः शिवोनः |
चित्रभानुरुषसां भात्यग्रे.अपां गर्भः परस्वा विवेश ||
ईळेन्यो वो मनुषो युगेषु समनगा अशुचज्जातवेदाः |
सुसन्द्र्शा भानुना यो विभाति परति गावः समिधानं बुधन्त ||
अग्ने याहि दूत्यं मा रिषण्यो देवानछा बरह्मक्र्ता गणेन |
सरस्वतीं मरुतो अश्विनापो यक्षि देवान रत्नधेयायविश्वान ||
तवामग्ने समिधानो वसिष्ठो जरूथं हन यक्षि राये पुरन्धिम |
पुरुणीथा जातवेदो जरस्व यूयं पात ... ||

abodhi jāra uṣasāmupasthād dhotā mandraḥ kavitamaḥ pāvakaḥ |
dadhāti ketumubhayasya jantorhavyā deveṣu draviṇaṃ sukṛtsu ||
sa sukraturyo vi duraḥ paṇīnāṃ punāno arkaṃ purubhojasaṃ naḥ |
hotā mandro viśāṃ damūnāstirastamo dadṛśe rāmyāṇām ||
amūraḥ kaviraditirvivasvān susaṃsan mitro atithiḥ śivonaḥ |
citrabhānuruṣasāṃ bhātyaghre.apāṃ gharbhaḥ prasvaā viveśa ||
īḷenyo vo manuṣo yugheṣu samanaghā aśucajjātavedāḥ |
susandṛśā bhānunā yo vibhāti prati ghāvaḥ samidhānaṃ budhanta ||
aghne yāhi dūtyaṃ mā riṣaṇyo devānachā brahmakṛtā ghaṇena |
sarasvatīṃ maruto aśvināpo yakṣi devān ratnadheyāyaviśvān ||
tvāmaghne samidhāno vasiṣṭho jarūthaṃ han yakṣi rāye purandhim |
puruṇīthā jātavedo jarasva yūyaṃ pāta ... ||


Next: Hymn 10