Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 8

इन्धे राजा समर्यो नमोभिर्यस्य परतीकमाहुतं घर्तेन |
नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ||
अयमु षय सुमहानवेदि होता मन्द्रो मनुषो यज्वो अग्निः |
वि भा अकः सस्र्जानः पर्थिव्यां कर्ष्णपविरोषधीभिर्ववक्षे ||
कया नो अग्ने वि वसः सुव्र्क्तिं कामु सवधां रणवः शस्यमानः |
कदा भवेम पतयह सुदत्र रायो वन्तारो दुष्टरस्य साधोः ||
पर-परायमग्निर्भरतस्य शर्ण्वे वि यत सूर्यो न रोचतेब्र्हद भाः |
अभि यः पूरुं पर्तनासु तस्थौ दयुतानो दैव्यो अतिथिः शुशोच ||
असन्नित तवे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः |
सतुतश्चिदग्ने शर्ण्विषे गर्णानः सवयं वर्धस्व तन्वं सुजात ||
इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट दविबर्हाः |
शं यत सतोत्र्भ्य आपये भवाति दयुमदमीवचातनं रक्षोहा ||
नू तवामग्न ईमहे ... ||

indhe rājā samaryo namobhiryasya pratīkamāhutaṃ ghṛtena |
naro havyebhirīḷate sabādha āghniraghra uṣasāmaśoci ||
ayamu ṣya sumahānavedi hotā mandro manuṣo yajvo aghniḥ |
vi bhā akaḥ sasṛjānaḥ pṛthivyāṃ kṛṣṇapaviroṣadhībhirvavakṣe ||
kayā no aghne vi vasaḥ suvṛktiṃ kāmu svadhāṃ ṛṇavaḥ śasyamānaḥ |
kadā bhavema patayah sudatra rāyo vantāro duṣṭarasya sādhoḥ ||
pra-prāyamaghnirbharatasya śṛṇve vi yat sūryo na rocatebṛhad bhāḥ |
abhi yaḥ pūruṃ pṛtanāsu tasthau dyutāno daivyo atithiḥ śuśoca ||
asannit tve āhavanāni bhūri bhuvo viśvebhiḥ sumanā anīkaiḥ |
stutaścidaghne śṛṇviṣe ghṛṇānaḥ svayaṃ vardhasva tanvaṃ sujāta ||
idaṃ vacaḥ śatasāḥ saṃsahasramudaghnaye janiṣīṣṭa dvibarhāḥ |
śaṃ yat stotṛbhya āpaye bhavāti dyumadamīvacātanaṃ rakṣohā ||
nū tvāmaghna īmahe ... ||


Next: Hymn 9