Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 6

पर सम्राजो असुरस्य परशस्तिं पुंसः कर्ष्टीनामनुमाद्यस्य |
इन्द्रस्येव पर तवसस कर्तानि वन्दे दारुं वन्दमानोविवक्मि ||
कविं केतुं धासिं भानुमद्रेर्हिन्वन्ति शं राज्यं रोदस्योः |
पुरन्दरस्य गीर्भिरा विवासे.अग्नेर्व्रतानि पूर्व्या महानि ||
नयक्रतून गरथिनो मर्ध्रवाचः पणीन्रश्रद्धानव्र्धानयज्ञान |
पर-पर तान दस्यून्रग्निर्विवाय पूर्वश्चकारापरानयज्यून ||
यो अपाचीने तमसि मदन्तीः पराचीश्चकार नर्तमः शचीभिः |
तमीशानं वस्वो अग्निं गर्णीषे.अनानतं दमयन्तं पर्तन्यून ||
यो देह्यो अनमयद वधस्नैर्यो अर्यपत्नीरुषसश्चकार |
स निरुध्या नहुषो यज्वो अग्निर्विशश्चक्रे बलिह्र्तः सहोभिः ||
यस्य शर्मन्नुप विश्वे जनास एवैस्तस्थुः सुमतिं भिक्षमाणाः |
वैश्वानरो वरमा रोदस्योराग्निः ससाद पित्रोरुपस्थम ||
आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य |
आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पर्थिव्याः ||

pra samrājo asurasya praśastiṃ puṃsaḥ kṛṣṭīnāmanumādyasya |
indrasyeva pra tavasas kṛtāni vande dāruṃ vandamānovivakmi ||
kaviṃ ketuṃ dhāsiṃ bhānumadrerhinvanti śaṃ rājyaṃ rodasyoḥ |
purandarasya ghīrbhirā vivāse.aghnervratāni pūrvyā mahāni ||
nyakratūn ghrathino mṛdhravācaḥ paṇīnraśraddhānavṛdhānayajñān |
pra-pra tān dasyūnraghnirvivāya pūrvaścakārāparānayajyūn ||
yo apācīne tamasi madantīḥ prācīścakāra nṛtamaḥ śacībhiḥ |
tamīśānaṃ vasvo aghniṃ ghṛṇīṣe.anānataṃ damayantaṃ pṛtanyūn ||
yo dehyo anamayad vadhasnairyo aryapatnīruṣasaścakāra |
sa nirudhyā nahuṣo yajvo aghnirviśaścakre balihṛtaḥ sahobhiḥ ||
yasya śarmannupa viśve janāsa evaistasthuḥ sumatiṃ bhikṣamāṇāḥ |
vaiśvānaro varamā rodasyorāghniḥ sasāda pitrorupastham ||
ā devo dade budhnyā vasūni vaiśvānara uditā sūryasya |
ā samudrādavarādā parasmādāghnirdade diva ā pṛthivyāḥ ||


Next: Hymn 7