Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 7 Index  Previous  Next 

Rig Veda Book 7 Hymn 2

जुषस्व नः समिधमग्ने अद्य शोचा बर्हद यजतं धूमम्र्ण्वन |
उप सप्र्श दिव्यं सानु सतूपैः सं रश्मिभिस्ततनः सूर्यस्य ||
नराशंसस्य महिमानमेषामुप सतोषाम यजतस्य यज्ञैः |
ये सुक्रतवः शुचयो धियन्धाः सवदन्ति देवा उभयानि हव्या ||
ईळेन्यं वो असुरं सुदक्षमन्तर्दूतं रोदसी सत्यवाचम |
मनुष्वदग्निं मनुना समिद्धं समध्वराय सदमिन महेम ||
सपर्यवो भरमाणा अभिज्ञु पर वर्ञ्जते नमसा बर्हिरग्नौ |
आजुह्वाना घर्तप्र्ष्ठं पर्षद्वदध्वर्यवो हविषा मर्जयध्वम ||
सवाध्यो वि दुरो देवयन्तो.अशिश्रयू रथयुर्देवताता |
पूर्वी शिशुं न मातरा रिहाणे समग्रुवो न समनेष्वञ्जन ||
उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः |
बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय शरयेताम ||
विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै |
ऊर्ध्वं नो अध्वरं कर्तं हवेषु ता देवेषु वनथो वार्याणि ||
आ भारती भारतीभिः ... ||
तन नस्तुरीपं ... ||
वनस्पते.अव ... ||
आ याह्यग्ने ... ||

juṣasva naḥ samidhamaghne adya śocā bṛhad yajataṃ dhūmamṛṇvan |
upa spṛśa divyaṃ sānu stūpaiḥ saṃ raśmibhistatanaḥ sūryasya ||
narāśaṃsasya mahimānameṣāmupa stoṣāma yajatasya yajñaiḥ |
ye sukratavaḥ śucayo dhiyandhāḥ svadanti devā ubhayāni havyā ||
īḷenyaṃ vo asuraṃ sudakṣamantardūtaṃ rodasī satyavācam |
manuṣvadaghniṃ manunā samiddhaṃ samadhvarāya sadamin mahema ||
saparyavo bharamāṇā abhijñu pra vṛñjate namasā barhiraghnau |
ājuhvānā ghṛtapṛṣṭhaṃ pṛṣadvadadhvaryavo haviṣā marjayadhvam ||
svādhyo vi duro devayanto.aśiśrayū rathayurdevatātā |
pūrvī śiśuṃ na mātarā rihāṇe samaghruvo na samaneṣvañjan ||
uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ |
barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām ||
viprā yajñeṣu mānuṣeṣu kārū manye vāṃ jātavedasā yajadhyai |
ūrdhvaṃ no adhvaraṃ kṛtaṃ haveṣu tā deveṣu vanatho vāryāṇi ||
ā bhāratī bhāratībhiḥ ... ||
tan nasturīpaṃ ... ||
vanaspate.ava ... ||
ā yāhyaghne ... ||


Next: Hymn 3