Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 55

एहि वां विमुचो नपादाघ्र्णे सं सचावहै |
रथीरतस्य नो भव ||
रथीतमं कपर्दिनमीशानं राधसो महः |
रायः सखायमीमहे ||
रायो धारास्याघ्र्णे वसो राशिरजाश्व |
धीवतो-धीवतः सखा ||
पूषणं नवजाश्वमुप सतोषाम वाजिनम |
सवसुर्यो जार उच्यते ||
मातुर्दिधिषुमब्रवं सवसुर्जारः शर्णोतु नः |
भरातेन्द्रस्य सखा मम ||
आजासः पूषणं रथे निश्र्म्भास्ते जनश्रियम |
देवं वहन्तु बिभ्रतः ||

ehi vāṃ vimuco napādāghṛṇe saṃ sacāvahai |
rathīrtasya no bhava ||
rathītamaṃ kapardinamīśānaṃ rādhaso mahaḥ |
rāyaḥ sakhāyamīmahe ||
rāyo dhārāsyāghṛṇe vaso rāśirajāśva |
dhīvato-dhīvataḥ sakhā ||
pūṣaṇaṃ nvajāśvamupa stoṣāma vājinam |
svasuryo jāra ucyate ||
māturdidhiṣumabravaṃ svasurjāraḥ śṛṇotu naḥ |
bhrātendrasya sakhā mama ||
ājāsaḥ pūṣaṇaṃ rathe niśṛmbhāste janaśriyam |
devaṃ vahantu bibhrataḥ ||


Next: Hymn 56