Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 41

अहेळमान उप याहि यज्ञं तुभ्यं पवन्त इन्दवः सुतासः |
गावो न वज्रिन सवमोको अछेन्द्रा गहि परथमो यज्ञियानाम ||
या ते काकुत सुक्र्ता या वरिष्ठा यया शश्वत पिबसि मध्व ऊर्मिम |
तया पाहि पर ते अध्वर्युरस्थात सं ते वज्रोवर्ततामिन्द्र गव्युः ||
एष दरप्सो वर्षभो विश्वरूप इन्द्राय वर्ष्णे समकारि सोमः |
एतं पिब हरिव सथातरुग्र यस्येशिषे परदिवि यस्तेन्नम ||
सुतः सोमो असुतादिन्द्र वस्यानयं शरेयाञ्चिकितुषे रणाय |
एतं तितिर्व उप याहि यज्ञं तेन विश्वास्तविषीरा पर्णस्व ||
हवयामसि तवेन्द्र याह्यर्वां अरं ते सोमस्तन्वे भवाति |
शतक्रतो मादयस्वा सुतेषु परास्मानव पर्तनासु पर विक्षु ||

aheḷamāna upa yāhi yajñaṃ tubhyaṃ pavanta indavaḥ sutāsaḥ |
ghāvo na vajrin svamoko achendrā ghahi prathamo yajñiyānām ||
yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim |
tayā pāhi pra te adhvaryurasthāt saṃ te vajrovartatāmindra ghavyuḥ ||
eṣa drapso vṛṣabho viśvarūpa indrāya vṛṣṇe samakāri somaḥ |
etaṃ piba hariva sthātarughra yasyeśiṣe pradivi yasteannam ||
sutaḥ somo asutādindra vasyānayaṃ śreyāñcikituṣe raṇāya |
etaṃ titirva upa yāhi yajñaṃ tena viśvāstaviṣīrā pṛṇasva ||
hvayāmasi tvendra yāhyarvāṃ araṃ te somastanve bhavāti |
śatakrato mādayasvā suteṣu prāsmānava pṛtanāsu pra vikṣu ||


Next: Hymn 42