Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 31

अभूरेको रयिपते रयीणामा हस्तयोरधिथा इन्द्र कर्ष्टीः |
वि तोके अप्सु तनये च सूरे.अवोचन्त चर्षणयो विवाचः ||
तवद भियेन्द्र पार्थिवानि विश्वाच्युता चिच्च्यावयन्ते रजांसि |
दयावाक्षामा पर्वतासो वनानि विश्वं दर्ळ्हं भयते अज्मन्ना ते ||
तवं कुत्सेनाभि शुष्णमिन्द्राशुषं युध्य कुयवं गविष्टौ |
दश परपित्वे अध सूर्यस्य मुषायश्चक्रमविवेरपांसि ||
तवं शतान्यव शम्बरस्य पुरो जघन्थाप्रतीनि सस्योः |
अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गर्णते वसूनि ||
स सत्यसत्वन महते रणाय रथमा तिष्ठ तुविन्र्म्ण भीमम |
याहि परपथिन्नवसोप मद्रिक पर च शरुत शरावय चर्षणिभ्यः ||

abhūreko rayipate rayīṇāmā hastayoradhithā indra kṛṣṭīḥ |
vi toke apsu tanaye ca sūre.avocanta carṣaṇayo vivācaḥ ||
tvad bhiyendra pārthivāni viśvācyutā ciccyāvayante rajāṃsi |
dyāvākṣāmā parvatāso vanāni viśvaṃ dṛḷhaṃ bhayate ajmannā te ||
tvaṃ kutsenābhi śuṣṇamindrāśuṣaṃ yudhya kuyavaṃ ghaviṣṭau |
daśa prapitve adha sūryasya muṣāyaścakramaviverapāṃsi ||
tvaṃ śatānyava śambarasya puro jaghanthāpratīni sasyoḥ |
aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya ghṛṇate vasūni ||
sa satyasatvan mahate raṇāya rathamā tiṣṭha tuvinṛmṇa bhīmam |
yāhi prapathinnavasopa madrik pra ca śruta śrāvaya carṣaṇibhyaḥ ||


Next: Hymn 32