Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 29

इन्द्रं वो नरः सख्याय सेपुर्महो यन्तः सुमतये चकानाः |
महो हि दाता वज्रहस्तो अस्ति महामु रण्वमवसे यजध्वम ||
आ यस्मिन हस्ते नर्या मिमिक्षुरा रथे हिरण्यये रथेष्ठाः |
आ रश्मयो गभस्त्यो सथूरयोराध्वन्नश्वासो वर्षणो युजानाः ||
शरिये ते पादा दुव आ मिमिक्षुर्ध्र्ष्णुर्वज्री शवसा दक्षिणावान |
वसानो अत्कं सुरभिं दर्शे कं सवर्ण नर्तविषिरो बभूथ ||
स सोम आमिश्लतमः सुतो भूद यस्मिन पक्तिः पच्यते सन्तिधानाः |
इन्द्रं नर सतुवन्तो बरह्मकारा उक्था शंसन्तो देववाततमाः ||
न ते अन्तः शवसो धाय्यस्य वि तु बाबधे रोदसी महित्वा |
आ ता सूरिः पर्णति तूतुजानो यूथेवाप्सु समीजमान ऊती ||
एवेदिन्द्रः सुहव रष्वो अस्तूती अनूती हिरिशिप्रः सत्वा |
एवा हि जातो असमात्योजाः पुरू च वर्त्रा हनति नि दस्यून ||

indraṃ vo naraḥ sakhyāya sepurmaho yantaḥ sumataye cakānāḥ |
maho hi dātā vajrahasto asti mahāmu raṇvamavase yajadhvam ||
ā yasmin haste naryā mimikṣurā rathe hiraṇyaye ratheṣṭhāḥ |
ā raśmayo ghabhastyo sthūrayorādhvannaśvāso vṛṣaṇo yujānāḥ ||
śriye te pādā duva ā mimikṣurdhṛṣṇurvajrī śavasā dakṣiṇāvān |
vasāno atkaṃ surabhiṃ dṛśe kaṃ svarṇa nṛtaviṣiro babhūtha ||
sa soma āmiślatamaḥ suto bhūd yasmin paktiḥ pacyate santidhānāḥ |
indraṃ nara stuvanto brahmakārā ukthā śaṃsanto devavātatamāḥ ||
na te antaḥ śavaso dhāyyasya vi tu bābadhe rodasī mahitvā |
ā tā sūriḥ pṛṇati tūtujāno yūthevāpsu samījamāna ūtī ||
evedindraḥ suhava ṛṣvo astūtī anūtī hiriśipraḥ satvā |
evā hi jāto asamātyojāḥ purū ca vṛtrā hanati ni dasyūn ||


Next: Hymn 30