Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 6 Index  Previous  Next 

Rig Veda Book 6 Hymn 27

किमस्य मदे किं वस्य पीताविन्द्रः किमस्य सख्ये चकार |
रणा वा ये निषदि किं ते अस्य पुर विविद्रे किमु नूतनासः ||
सदस्य मदे सद वस्य पितविन्द्रः सदस्य सख्ये चकार |
रणा वा ये निषदि सत ते अस्य पुर विविद्रे सदु नूतनासः ||
नहि नु ते महिमनः समस्य न मघवन मघवत्त्वस्य विद्म |
न राधसो-राधसो नूतनस्येन्द्र नकिर्दद्र्श इन्द्रियं ते ||
एतत तयत त इन्द्रियमचेति येनावधीर्वरशिखस्य शेषः |
वज्रस्य यत ते निहतस्य शुष्मात सवनाच्चिदिन्द्र परमोददार ||
वधीदिन्द्रो वरशिखस्य शेषो.अभ्यावर्तिने चायमानाय शिक्षन |
वर्चीवतो यद धरियूपीयायां हन पूर्वे अर्धे भियसापरो दर्त ||
तरिंशच्छतं वर्मिण इन्द्र साकं यव्यावत्यां पुरुहूत शरवस्या |
वर्चीवन्तः शरवे पत्यमानाः पात्रा भिन्दानन्यर्थान्यायन ||
यस्य गावावरुषा सूयवस्यू अन्तरू षु चरतो रेरिहाणा |
स सर्ञ्जयाय तुर्वशं परादाद वर्चीवतो दैववातायशिक्षन ||
दवयानग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्राट |
अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम ||

kimasya made kiṃ vasya pītāvindraḥ kimasya sakhye cakāra |
raṇā vā ye niṣadi kiṃ te asya pura vividre kimu nūtanāsaḥ ||
sadasya made sad vasya pitavindraḥ sadasya sakhye cakāra |
raṇā vā ye niṣadi sat te asya pura vividre sadu nūtanāsaḥ ||
nahi nu te mahimanaḥ samasya na maghavan maghavattvasya vidma |
na rādhaso-rādhaso nūtanasyendra nakirdadṛśa indriyaṃ te ||
etat tyat ta indriyamaceti yenāvadhīrvaraśikhasya śeṣaḥ |
vajrasya yat te nihatasya śuṣmāt svanāccidindra paramodadāra ||
vadhīdindro varaśikhasya śeṣo.abhyāvartine cāyamānāya śikṣan |
vṛcīvato yad dhariyūpīyāyāṃ han pūrve ardhe bhiyasāparo dart ||
triṃśacchataṃ varmiṇa indra sākaṃ yavyāvatyāṃ puruhūta śravasyā |
vṛcīvantaḥ śarave patyamānāḥ pātrā bhindānanyarthānyāyan ||
yasya ghāvāvaruṣā sūyavasyū antarū ṣu carato rerihāṇā |
sa sṛñjayāya turvaśaṃ parādād vṛcīvato daivavātāyaśikṣan ||
dvayānaghne rathino viṃśatiṃ ghā vadhūmato maghavā mahyaṃ samrāṭ |
abhyāvartī cāyamāno dadāti dūṇāśeyaṃ dakṣiṇā pārthavānām ||


Next: Hymn 28